SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञानवैराग्ययुक्तेभ्यः, आदिकरेभ्यः-आदौ प्रथमतः स्वस्वशासनापेक्षया श्रुतचारित्रधर्मलक्षणं कार्य कुर्वन्ति तच्छीला आदिकरास्तेभ्यः । तीर्थकरेभ्यः-तीर्यते-पार्यते संसारमहोदधिर्येन यस्माद् यस्मिन् वेति तीर्थ-चतुर्विधः सङ्घः, तत्करणशीलत्वात्तीर्थकरास्तेभ्यः। स्वयंसम्बुद्धेभ्यः-स्वयं-परोदेशमन्तरेण सम्बुद्धाः सम्यक्तया बोधं प्राप्ताः स्वयंसम्बुद्धास्तेभ्यः। पुरुषोत्तमेभ्यः-पुरुषेषु उत्तमा श्रेष्ठाः-ज्ञानाद्यनन्तगुणवत्त्वात् पुरुषोत्तमास्तेभ्यः। पुरुषसिंहेभ्यः-पुरुषेषु सिंहा रागद्वेषादिशत्रुपराजये दृष्टाद्भतपराक्रमत्वादिति, यद्वा-पुरुषाः सिंहा इवेति पुरुषसिंहास्तेभ्यः। श्रीकल्प ॥३५५॥ शक्रेन्द्रकृत-भगवत्स्सुतिः। आदिकर-अपने-अपने शासन की अपेक्षा से श्रुतधर्म और चारित्रधर्म की आदि करने वाले। तीर्थकर-जिसके द्वारा, जिससे या जिसमें संसार-सागर को तिरा जाय-पार किया जाय वह तीर्थ कहलाता है, अर्थात् चतुर्विध संघ। उसकी स्थापना करने वाले। स्वयंसम्बुद्ध-स्वयं अर्थात् दूसरे के उपदेश के विना ही सम्यक् प्रकार से बोध को पाने वाले । पुरुषोत्तम-ज्ञानादि अनन्त गुणों के धारक होने से पुरुषों में श्रेष्ठ। पुरुषसिंह-पुरुषों में सिंह के समान, क्यों कि राग-द्वेष आदि शत्रुओं को पराजित करने में उन अनन्त पराक्रम देखा गया है। આદિકર--પિતા-પિતાના શાસનની અપેક્ષાએ શ્રતધર્મ અને ચારિત્રધર્મની જેણે શરુઆત કરી છે. તે 'मा४ि२'! तय ४२-तीय तरवार्नु साधन, रे द्वारा संसार-सागर तरी पाय छ तेने 'ती' ४ छ. આવા તીર્થનું સ્થાપન કરનાર તીર્થંકર કહેવાય છે. ચતુર્વિધ સંઘને તીર્થની ઉપમા આપી છે. આ “સંધ' ની સ્થાપના કરનાર “તીર્થકર ' કહેવાય છે. સ્વયંસંબુદ્ધ-સ્વયં એટલે અન્યના ઉપદેશ વિના જે કંઈ પિતે, સંસારભાવથી ઉદાસીન થઈ વૈરાગ્યને पामी, ते मायिनी प्रास रे छ. ते 'स्वयं समुद्ध' वाय छे. પુરુત્તમ-જ્ઞાનાદિ અનંત ગુણ ધારણ કરવાવાળી વ્યક્તિઓમાં સર્વોત્તમ. પુરુષસિંહ-પુમાં સિંહ સમાન, અર્થાતુ રાગ-દ્વેષ આદિ વિકારોને બાળી પિતાના શ્રદ્ધાગુણના બળે, ॥३५५॥ JainEducation Sational ne w s For Private & Personal Use Only www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy