________________
ALANA
तथा तम्-चन्द्रमिव सौम्याकृतिक, कान्तं कमनीयं, प्रियदर्शन-प्रियदर्शकजनमनोहादकं दर्शनम् अवलोकनं यस्य स तथा तम् पूर्वोक्तविशेषणविशिष्टत्वातः एवंविधं सुरूप सर्वातिशायिरूपलावण्यवन्तं दारकं प्रजनयिष्यसि ।
'उदारादयः शब्दा अग्रे त्रिशलास्वमविचारे व्याख्यास्यन्त इति ॥ मू०९॥ श्रीकल्पसूत्रे
मूलम्-तए णं सा देवानंदा माहणी महामुमिणाणं फलं सोचा निसम्म हट्टतुट्ठचित्तमाणंदिया तं
गम्भ सुह-सुहेणं परिवहइ। ॥३५०||
* अह य इमं च णं केवलकप्पं जंबुद्दीवं दीवं ओहिणा आभोएमाणे आभोएमाणे सकिंदे देविंदे देवराया समणं भगवं महावीरं माहणकुंडग्गामे नयरे कोडालसगोत्तस्स उसभदत्तस्स माहणस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुक्षिसि गम्भत्ताए वकंतं पासइ, पासित्ता सीहासणाओ अब्भुटेइ, अम्भुद्वित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी
नमोत्थु णं अरिहंताणं भगवताणं आइगराण तित्थयराणं सयंसंबुद्धाणं पुरिमुत्तमाणं पुरिससीहाणं पुरिसरवरपुंडरीयाणं पुरिसरवरगंधहत्यीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाण धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं दीवो ताणं सरणं गई पइट्टा अप्पडिहय-वर-नाण-दसण-धराणं वियदृछउमाणं जिणाणं जावयाणं तिन्नाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सम्बन्नूणं सम्बदरिसीणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं । नमो जिणाणं जियभयाणं । नमोत्थु णं समणस्स भगवो महावीरस्य पुव्वतित्थयरनिटिस्स जाव संपाविउकामस्स । वंदामि गां भगवंतं तत्थ गयं इह गए, पासउ मं भगवं तस्थ गए इह गयं-तिक समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता सीहासणवरंसि पुरस्थाभिमुहे संनिसणे ॥ मू०१०॥ के चित्त को आह्लाद पहुँचाएगा । इन सब विशेषताओं से युक्त होने के कारण उसका रूप-लावण्य सबसे उत्कृष्ट होगा । 'उदार' आदि शब्दों की व्याख्या आगे त्रिशला महारानी के स्वप्नों का विचार करते समय करेंगे ॥०९॥
બધી વિશેષતાઓથી યુક્ત થવાને કારણે તેનું રૂપ લાવણ્ય બધાથી ઉત્કૃષ્ટ થશે. ‘ઉદાર' આદિ શબ્દની વ્યાખ્યા MOSonा शिक्षा महाराणाना साना पियार ४ी मते २id. (१०८)
कृत-भगवत्स्तुतिः।
AHISAPARAMPRES
ERa
॥३५०॥
www.jainelibrary.org