________________
श्रीकल्प
सत्र ||३४४॥
टीका
मूलम्-जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए कुच्छिसि गब्भत्ताए वकंते, तं रयणि च णं सा देवाणंदा माहणी सयणिज्जसि मुत्तजागरा ओहीरमाणी २, गय१-वसह२-सीह३-लच्छी४दाम५-ससि६-दिणयरं७-झयं८-कुंभ९ । पउमसर१०-सागर११-विमाण-भवण१२-रयणुच्चय१३-सिहि१४ च ।इमे एयारूते चउद्दस महासमिणे पासित्ता णं पडिबुद्धा ॥सू०८॥
मञ्जरी छाया-यस्यां रजन्यां च खलु श्रमणो भगवान् महावीरो देवानन्दायाः ब्राह्मण्याः कुक्षौ गर्भतयाऽवक्रान्तः, तस्यां रजन्यां च खलु सा देवानन्दा ब्राह्मणी शयनीये सुप्तजागरिता निन्द्रान्ती२, “गज१-ऋषभरसिंह३-लक्ष्मी४-दाम५-शशि६-दिनकर७-ध्वजं८-कुम्भम् । पद्मसरः१०-सागर११-विमानभवन १२-रत्नोच्चय१३. शिखि१४ च।-इमानेत पान् चतुर्दश महास्वमान् दृष्ट्वा खलु प्रतिबुद्धा ।। मृ०८॥
टीका-'जं रयणि' इत्यादि । यस्यां रजन्यां-रात्रौ च खलु श्रमणो भगवान महावीरो दशमदेवलोकस्थ
मूल का अर्थ-'जं रयणि' इत्यादि । जिस रात्रि में श्रमण भगवान् महावीर देवानन्दा ब्राह्मणी की कुंख में गर्भ में पधारे, उस रात्रि में देवानन्दा ब्राह्मणी, शय्या पर कुछ कुछ सोते और कुछ-कुछ
देवानन्दाजागते-हल्की नींद लेते समय ये चौदह महास्वप्न देखकर जाग उठी। वे चौदह महास्वप्न ये हैं-गज १, वृषभ२,
याश्चतुर्दशसिंह ३, लक्ष्मी ४, माला ५, चन्द्रमा ६, सूर्य ७, ध्वज ८, कुंभ ९, पद्म-सरोवर १०, सागर ११, विमान अथवा भवन १२, रत्नराशि १३, अग्नि १४ ।।मु०८॥
टीका का अर्थ 'रयणि इत्यादि। जिस रात्रिमें श्रमण भगवान महावीर दसवें देवलोक के महाविजय ગ્રહણ કરી શકતું નથી. કારણ કે અવધિજ્ઞાનને વિષય સૂકમ નથી, પણ સ્કૂલ છે તેથી અવધિજ્ઞાન હોવા છતાં ભગવાન મહાવીર પિતાના અવન” વખતની અવસ્થાને જાણી શક્યા નહિ. (સૂ૦૭).
(धति द्वितीय वायना) भूलन। अर्थ-जं रयणि त्याहि. रात्रीमे, भगवान महावीर हेर्नु गमस्थानमा अवतरण थयु રાત્રીએ દેવાનંદા માતા અર્ધનિદ્રા અવસ્થામાં ચૌદ મહાસ્વપ્ન દેખી જાગ્રત થયા.
मा यौह स्वाना मा प्रभाएं छ -(१) 70, (२) वृषभ, (७) सिंड, (४) १६भी, (५) माला, (१) द्रमा, ॥३४४॥ (७) सूर्य, (८) [qr, (e) , (१०) ५४मसरोवर, (११) सा॥२. (१२) विभान अथवा मन, (१३) २(नाशि, (१४) मन. (१०८)
ustan me जं रयणि' या earniन भाषा (244 रात्री में ते रात्री मे देवाना भाताये, या
दर्शनम्
पर