SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुत्रे कल्पमञ्जरी ॥३४२॥ र समायां व्यतिक्रान्तायाम् अवसर्पिणीरूपस्य कालचक्रस्य त्रिष्वरकेषु पूर्णतोऽपगतेषु, तथा-दुष्षमसुष मायां समायां बहुव्यतिक्रान्तायां दुष्षमसुषमारूपे चतुर्थारके द्विचत्वारिंशद्वर्षसहस्रेण ऊनायां सागरोपमकोटीकोटयां व्यतीतायां, तस्या एव दुष्षमसुषमायाः पञ्चसप्ततौ वर्षेषु मासेषु च अर्धनवकेषु शेषेषु सार्धाष्टमासाधिकपश्चसप्ततिवर्षेषु शेषेषु सत्सु, यः स ग्रीष्माणां चतुर्थों मासः अष्टमः पक्षः आषाढशुद्ध आषाढशुक्लपक्षोऽस्ति, तस्य खलु आषाढशुद्धस्य-आषाढशुक्लस्य षष्ठीपक्षे षष्ठीतिथौ, हस्तोत्तरायां नक्षत्रे योगोपगते-चन्द्रेण सह हस्तोत्तरानक्षत्र सम्बन्धमुपगते सति श्रमणो भगवान् महावीरो विंशति सागरोपमाणि देवायुः पालयित्वा पूर्ण कृत्वा, आयुःक्षयेण भवक्षयेण स्थितिक्षयेण, १ महाविजय-२सिद्धार्थ-३पुष्पोत्तर-४प्रवरपुण्डरीक५ दिशास्वस्तिक-६वर्द्धमानात्=महाविजयादिषड्नामकाद् महाविमानात् च्युतः, च्युत्वा स देवानन्दाया ब्राह्मण्याः कुक्षौ सिंहार्भकभूतेन=सिंहशिशुसदृशेन त्रिज्ञानोपगतेन मतिश्रुतावधिज्ञानयुक्तेन आत्मना गर्भमवक्रान्त टीका महावीरस्य देवानन्दागर्भ अवक्रमणम् दृष्षमा पारे के व्यतीत हो जाने पर अर्थात् अवसर्पिणीरूप कालचक्र के तीन आरे पूरे बीत जाने पर, तथा दष्पमसुषमा नामक चौथे आरे के बयालीस हजार वर्ष कम एक कोड़ाकोड़ी सागरोपम व्यतीत हो जाने पर, किन्तु इसी चौथे आरे के पचहत्तर वर्ष और साढ़े आठ मास शेष रह जाने पर, ग्रीष्म ऋतु का चौथा मास, आठवा पक्ष जो आषाढशुद्ध अर्थात् आषाढ़ मास का जो शुक्ल पक्ष है, उस आषाढ़ शुद्ध पक्ष की षष्ठी तिथि में, जब हस्तोत्तरा नक्षत्र का चन्द्रमा के साथ योग हुआ तब, श्रमण भगवान् महावीर बीस सागरोपम की देवायु पूर्ण करके, आयु, भव और स्थिति का क्षय होने से, १ महाविजय, २ सिद्धार्थ, ३ पुष्पोत्तर, ४ प्रबरपुण्डरीक, ५ दिशास्वस्तिक, ६ वर्द्धमान, इन छह नाम वाले महाविमान से चवे, चव कर હોય તે વખતને અનુલક્ષીને. જે વ્યક્તિ, સમાજ કે પદાર્થનું વિવરણ થતું હોય, તે વખત ને ‘સમય’ કહેવામાં भावेछ. વર્ષોની સંખ્યા સાગરના બિંદુઓ જેમ અસંખ્ય હોય છે, દરેક આરામાં અસંખ્ય વર્ષોની ગણત્રી કરી, દોડ તે ગણત્રી ક્રમે ક્રમે દરેક આરામાં ઓછી અધિક થતી જાય છે. અવસર્પિણી કાલને પહેલો આ “સુષમસુષમા’ ઉત્કૃષ્ટ સુખવાલે, બીજે આરે “સુષમા” એટલે સામાન્ય સુખમય, ત્રીજો આરો “સુષમદુષમા’ એટલે સુખ વધારે-દુઃખ અ૫ એ, એથે આરે “દુષમસુષમા એટલે દુઃખ અને સુખ સામાન્ય, એવા આરાના અંતિમ કાલમાં, નયસારને જીવ છવ્વીસમાં દેવ ભવનું દેવાયુષ્ય પૂરું ॥३४२॥ ? For Private & Personal Use Only Jain Education International
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy