________________
श्रीकल्प
एतदवकाशे ते देवा बद्धाञ्जलिका एवम् अवादिषुः उक्तवन्तः-हे स्वामिन् ! हे जगदानन्द ! हे जगन्मङ्गलकर ! त्वं जय विजयस्व सामान्यतो विशेषतश्च जयशाली भव, सुखेन-मुखपूर्वकमत्र चिरं तिष्ठ-स्थितो भव । त्वम् अस्माकं स्वामी प्रभुः, यशस्वी-पूर्वोपार्जितमहातपस्कत्वेन यशोयुक्तो रक्षका परेभ्यस्त्राणकर्ता चासि ! इमा= पुरोदृश्यमाना; सर्वा दिव्याः दिवि भवा देवर्द्धयो युष्माकमेव । ततः सेक्कदेवानामेवं स्तुतिपूर्वककथनानन्तरं स देवानन्ददेवः शोभमाने तस्मिन् स्वविमाने नानाविधान् दिव्यान् देवभोगान् भुङ्क्ते । एवं स देवस्तत्र सुरलो
कल्प
सूत्र
मञ्जरी
॥३१५॥
टीका
का
देव ऐसा सोच ही रहे थे कि इसी समय उन देवोंने हाथ जोड़कर इस प्रकार कहा-'हे स्वामिन् ! हे जगत्को आनन्द देनेवाले ! हे जगत् का मंगल करनेवाले ! आपकी जय हो! विजय हो! अर्थात् विशेषरूप से आप जयशाली हो। आप सुखपूर्वक चिरकाल तक यहां विराजें। आप हमारे स्वामी हैं, पूर्वकृत तीव्र तपश्चरण के कारण यशस्वी हैं और हमारा त्राण करनेवाले हैं। यह सब सामने दिखाई देने वाली दिव्य सम्पत्ति आपकी ही है।
सेवक देवो द्वारा इस प्रकार स्तुतिपूर्वक कथन करने के पश्चात् वह नन्दमुनि का जीव देव अपने शोभायमान विमान में नाना प्रकार के दिव्य भोग भोगने लगे। बीस सागरोपम की स्थिति पर्यन्त, देव- लोक के अनुरूप सुखों को भोगते हुए भी वह देव भावी तीर्थकर होने के कारण अनासक्त होकर
महावीरस्य
प्राणतम कल्पिकदेव
नामकः षड्विंशतिमतमो भवः।
| દેવ આવું વિચારતાં જ હતાં કે એજ સમયે તે દેવોએ હાથ જોડીને આ પ્રમાણે કહ્યું –“હે સ્વામિન!
હે જગતને આનન્દ દેનાર ! હે જગતનું મંગળ કરનારા! આપને જય હે ! વિજય હો! એટલે કે વિશેષરૂપથી આપ વિજયી છે. આપ સુખપૂર્વક ચિરકાળ સુધી અહીં રહે. આ૫ અમારાં સ્વામી છે, પૂર્વકૃત તપશ્ચરણને કારણે યશસ્વી છે અને અમારું રક્ષણ કરનારાં છે. આ બધી સામે દેખાતી દિન્ય સંપત્તિ માટે આપની જ છે.”
સેવક દેવે વડે આ પ્રમાણે સ્તુતિપૂર્વક કહેવાયાં પછી, તે નન્દ મુનિના જીવ દેવરૂપે પિતાના સુંદર રોડ विमानमा विविध प्राना हिय लोगोश साम्यो. वीस सागरामनी स्थिति सुधी, हेपना अनु३५ (योग्य)
॥३१५॥
Jain Education
Riww.jainelibrary.org