________________
श्रीकल्प
मुत्रे ||३०६ ॥
Jain Education Int
तानि मङ्गलानि सर्वमङ्गलानि द्रव्यभावभेदरूपाणि समस्तानि मङ्गलानि तेषाम् अगारं = गृहं चास्तीति ॥ मु०३४ ॥ ततो नन्दमुनिर्यदकरोत्तदाह
मूलम् — एवं से नंदमुणी दुक्कम्मनिंदणा - पाणिखमावणा - भावणा - चउस्सरण - पंचनमुकारा-णसणभेयाओ छव्विहं आराहणं आराहिय कमेण सयधम्मायरियं साहू साहुणी य खमावेइ । एवं वरिससयसहस्साई अणवरयमासक्रमणेणं निरइयारं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झोसित्ता सहि भत्ताई अणसणाए छेदित्ता आलोइयपडिक्कंते पणवीससयसहस्साई वासाई सव्वाउयं पालइत्ता कालमासे कालं करीअ ||मू० ३५|| छाया - एवं स नन्दमुनिर्दुष्कर्म निन्दना - प्राणिक्षामणा - भावना - चतुश्शरण-पञ्चनमस्कारा - ऽनशनभेदात् षड्विधाम् आराधनाम् आराध्य क्रमेण स्वधर्माचार्य साधून् साध्वीव क्षामयति । एवं वर्षशतसहस्राणि अनवरतमासक्षपणेन निरतिचारं श्रामण्यपर्यायं पालयित्वा मासिक्या संलेखनया आत्मानं जोषयित्वा षष्टिं भक्तानि
त्यागता
साथी चार प्रकार के आहार का परिहार करता हूँ, और अन्तिम श्वासोच्छ्रवास के समय शरीर का भी त्याग करता हूँ ||०३४ ||
इसके पश्चात् नन्दमुनिने जो किया सो कहते हैं— ' एवं से' इत्यादि ।
मूलका अर्थ — इस प्रकार उन नन्दमुनिने दुष्कर्मों की निन्दा १, प्राणीमात्र से खमतखामणा २ भावना ३, चार शरण ग्रहण करना ४, पंच नमस्कार ५, और अनशन ६, इन छह प्रकार की आराधनाओं का आराधन करके, क्रम से अपने धर्माचार्य को, साधुओं को और साध्वियों को खमाया। इस प्रकार एक लाख वर्ष तक निरन्तर मासखमण की तपश्चर्या के साथ अतिचाररहित साधुपर्याय अर्थात् संयम का पालन
(૨૪) આજથી હું બધાં પ્રકારના સાવદ્ય યોગોને જીવનભરને માટે મન, વચન, કાયાથી ફરીથી ત્યાગું .. વળી ચાર પ્રકારના આહારના પરિત્યાગ કરૂ છું અને અંતિમ શ્વાસોચ્છ્વાસના સમયે શરીરના પણ ત્યાગ કરું છું. (સૂ૦૩૪) त्यार पछी नन्ः मुनियों ने यु" ते ! छे -' एवं से' इत्याहि.
મૂળના અ- આ રીતે તે નન્દ મુનિએ ૧–દુષ્કર્મોની નિન્દા, ૨-પ્રાણી માત્રની સાથે ખમતખામણુ, ૩ભાવના, ૪-ચાર શત્રુનું ગ્રહણ કરવું, પ-પાંચ નમસ્કાર અને ૬-અનશન એ છ પ્રકારની આરાધનાનું આરાધન કરીને ક્રમપૂર્વક પોતાના ધર્માચાયને, સાધુઓને અને સાધ્વીને અમાવ્યા. આ પ્રમાણે એક લાખ વર્ષ સુધી નિરન્તર માસખમણુની તપશ્ચર્યાની સાથે અતિચારરહિત સાધુ-પર્યાય એટલે કે સંયમનુ પાલન કરીને, એક માસની
कल्प
मञ्जरी
टीका
महावीरस्य नन्दनामकः पञ्चविंशति
तमो भवः ।
॥ ३०६ ॥
w.jainelibrary.org.