________________
श्रीकल्पमुत्रे ॥२८९॥
汤
पञ्चनमस्कारो जगज्जीवजीवनसारः सर्वपापविनाशनकारः सर्वमङ्गलागारमस्ति ।
अद्यप्रभृति अहं सर्वे सावद्ययोगं यावज्जीवं मनोवाक्कायैयुत्सृजामि, यावज्जीवं चतुर्विधाहारं व्युत्सृजामि, अन्तिमोच्छ्वाससमये शरीरमपि व्युत्सृजामि २१ ॥ ०३३ ॥
टीका- ' अह य अंते' इत्यादि । व्याख्या सुगमा । नवरम्-अन्ते= अन्तसमये । नितान्तशान्तस्वान्तःक्षान्त्यादिगुणसेवनेन नितान्तम् = अतिशयं शान्तं = सुस्थिरं स्वान्तं चेतो यस्य स तथा - अत्यन्तसुस्थिरचित्त इत्यर्थः । तथा - कालविनयाद्यष्टप्रकारे - काल विनयादयोऽष्टौ प्रकाराः = भेदा यस्य स तथा तस्मिंस्तथोक्ते -काल- विनय - बहुमानोपधानानिह्नत्रव्यञ्जनार्थतदुभयरूपे, तत्र - काल:-दो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तः तस्य तस्मिन्नेव
यह पूर्वोक्त पंचनमस्कार जगत के समस्त जीवों के लिये जीवन का सार है, समस्त पापों को नष्ट करनेवाला है, और सकल मंगलों में यह प्रथम मंगल है |
'पुनः
(२४) आज से मैं सब प्रकार के सावध-योग को, जीवन भरके लिए, मन वचन काय से त्यागता हूँ, साथ ही चार प्रकार के आहार का परिहार करता हूँ और अन्तिम श्वासोच्छ्वास के समय शरीर का भी परित्याग करता हूँ ||०३३ ||
टीका का अर्थ- इन्द्रियों का दमन करनेवाले, क्षमा आदि गुणों का सेवन करने से अतिशय शान्त चित्तवाले नन्दमुनिने अन्त समय में इस प्रकार की आराधना की
(१) कालविनय आदि आठ प्रकार के ज्ञानाचार में जो अतिचार लगे हों उनकी मैं मन वचन काय से निन्दा करता हूँ ।
Jain Education Irational
આ પાંચ નમસ્કાર જીવના જીવનના સાર છે, સમસ્ત પાપાના સમૂહને કાટવાવાળા છે, સકલ મોંગલામાં શ્રેષ્ઠમ ગલ છે.
(२४) आधी सर्व अमारना सावध ( पायारी ) योगनो छवन पर्यंत मन-वयन-डायाथी त्याग ४३ छ तेनी સાથે ચારે પ્રકારના આહારને પણ ડું છું. અંતિમ શ્વાસેાશ્વાસ સુધી આ શરીરના પણ પરિત્યાગ કરૂ છું. (સ્૦૩૪) ટીકાના અર્થ-ઉપશાંત ચિત્તવાળા મુનિ નટ્ટે નીચે લખ્યા મુજબ, અંતિમ આરાધના કરી— (૧) કાલ-વિનય આદિ આઠ પ્રકારના જ્ઞાનાચારમાં જે કાઇ અતિચારનું સેવન કર્યુ હોય તેની ગાઁ કરૂ છુ. अब १, विनय २, बहुमान 3, उपधान ४, मनिहव य, सूत्र ६, अर्थ ७, तदुभय [सूत्र ने अर्थ
ate & Personal
कल्प
मञ्जरी
टीका
महावीरस्य
नन्दनामकः
पञ्च
त्रिंशतितमो
भवः ।
॥२८९॥
wwww.jainelibrary.org