________________
श्रीकल्पसूत्रे ॥२७३॥
Jain Education I
Sampurn
अनगारो भूत्वा स यदकरोत्तदाह
मूलम् — तर णं से अणगारे पंचसमिइसमिओ तिगुत्तिगुत्तो गुत्तो गुनिंदिओ गुत्तबंभयारी जिइंदिओ जियकोमाणमायलोहो चत्तमायानियाणमिच्छादंसणसलो जियरागदोसो चत्तावज्झाणो सण्णाचउक्कर हिओ विगहावज्जिओ मणवयका दंडमुको धम्मपरायणो उवसग्गचउके समुवट्टिए वि अक्खलियसंजमुज्जमो पंचमहव्वयजुत्तो पंचविहसज्झायसत्तो छज्जीवणिगायरक्खणदक्खो सत्तभयद्वाणमुको अट्टमयद्वाणवियलो नवविहवंभचेरगुत्तिगुत्तो दसवसमणधम्मधरो एगारसंगविऊ बारसविहतवजुत्तो सत्तरसविहसंजम संपन्नो बावीसविहदुस्सहप्रीसह सहणधीरो निरीहो बहुवितवं तत्रीअ । एवं इमो महातवस्सी मुणिवरो अरिहंतभत्तिप्यभिवीसइट्टाणे पत्तेयं ठाणं पुणो पुण समाराहिय दुल्ल तित्थयरनामगोत्तकम्मं समुवज्जीअ ||म्०३३||
छाया - ततः खलु सोऽनगारः पञ्चसमितिसमितस्त्रिगुप्तिगुप्त गुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी जितेन्द्रियो जितक्रोधमानमायालोभस्त्यक्तमायानिदानमिथ्यादर्शनशल्यो जितरागद्वेषस्त्यक्तापध्यानः संज्ञाचतुष्करहितो विकथातो मनोवाक्कायदण्डमुक्तो धर्मपरायण उपसर्गचतुष्के समुपस्थितेऽपि अस्खलितसंयमोद्यमः पञ्चविधस्वाध्यायसक्तः
अनगार होकर उसने जो किया सो कहते हैं- ' तए णं' इत्यादि ।
मूल का अर्थ -- तत्पश्चात् वह अनगार पाँच समितियों से समित, तीन गुप्तियों से गुप्त, गुप्तइन्द्रियों का गोपन करनेवाले, गुप्तब्रह्मचारी, जितेन्द्रिय, क्रोध, मान, माया, लोभ को जीतनेवाले; माया, मिथ्यात्व और निदान शल्यों का त्याग करनेवाले, राग-द्वेष को जीतनेवाले, अपध्यान (अप्रशस्त ध्यान) के त्यागी, आहार आदि चार संज्ञाओं से रहित, चार विकथाओं से वर्जित, मानसिक, वाचिक एवं कायिक दंड से मुक्त, धर्म में उदयत, चार प्रकार के उपसर्ग उपस्थित होने पर भी संयम के उद्यम से ढीले न - 'तप • प्रत्याहि
नहराल आयुशार अवस्था पाभीने शुं यु ? ते उडे મૂળના અથ་પાંચ સમિતિ અને ત્રણગુપ્તિ-રૂપ માઠે પ્રવચન માતાનું શરણું લઈ નયસારના જીવ નદરાજા ઇન્દ્રિયાનુ ગોપન કરવાવાળા બન્યા, ગુપ્તપ્રાચારી થયા, જીતેન્દ્રિય અને કષાયરહિત બનવા લાગ્યા, મિથ્યાત્વરૂપી શલ્યને દૂર કરનારા થઈ, રાગદ્વેષને જીતવા કટિબદ્ધ થયા, આત અને રૌદ્ર ધ્યાનને છાડવા લાગ્યા, ચાર વિકથાઓને છાંડી, મન, વચન અને કાયાના દુપ્રણિધાનથી છૂટા થયા, ધના ઉદ્યોત કરવા લાગ્યા, પરિષહે અને ઉપસર્ગાને સ્વભાવયુક્ત મનાવી તેના પર વિજય મેળવવા મડયા, સત્તર પ્રકારના સચમમાં સ્થિરતા કરવા
nal Use Orfly
KERS
横道
कल्प
मञ्जरी टीका
महावीरस्य नन्दनामकः पञ्च
विंशतितमो
भवः ।
॥२७३॥
www.jainelibrary.org.