________________
भीकल्प
सूत्र
कल्पमञ्जरी
॥२६७||
टीका
सर्वशाखसर्वधामागमे सवाप्रतिष्वागमे या मापादितम् । अान्दयायाः सकलपुण्यकर्मणां मूलत्वे कस्याप्यागमस्य विरोधो न वर्तते । सर्वोऽप्यागमो दयां सुकृतकारणेषु सर्वतः प्रधान कारणं मन्यते-इति भावः। अपिल च-इयं दया परमं सर्वोत्कृष्टं रवम् । यथा-धनार्थिभी रवं संगृह्यते तथा धर्मार्थिभिर्दया । परन्तु रत्नं विनाशि भवति, दयारूपं रतु न तथा। अत एव दया परमं रत्नमिति । तथा-दयाधर्मसदृशः-दयारूपो यो धर्मः, तस्य सदृशान्तुल्यः अन्यो धर्मों न वर्तते-नास्ति । अत एवोक्तं प्रश्नव्याकरणमूत्रस्य प्रथमे संवरद्वारे
"एसा सा भगवई अहिंसा, जा सा भीयाण विव सरणं, पक्खीणं पिव गगणं, तिसियाणं पिव सलिलं, खुहियाणं पिव असणं, समुदमज्झे व पोयवहणं, चउप्पयाणं व आसमपयं, दुहट्ठियाणं व ओसाहिबलं, अडवीमज्झे व सस्थगमणं । एत्तो विसिट्टतरिया अहिंसा, जा सा पुढवि-जल-अगणि-मारुय-वणस्सइ-बीय-हरिय-जलचर-थलचरकही गई है। इस विषय में किसी भी आगम का विरोध नहीं हैं। अर्थात् संसार के समस्त धर्मशास्त्र दया को पुण्य के कारणों में प्रथम एवं प्रधान कारण मानते हैं। इसके अतिरिक्त दया सर्वोत्कृष्ट रत्न है। जैसे धनार्थी जन रत्नों का संग्रह करते हैं, उसी प्रकार धर्मार्थी जन दया का । परन्तु रत्न विनाशशील है, दया-रत्न अविनाशी है। इस कारण दया परम रत्न है। कोई भी दूसरा धर्म दया-धर्म की बराबरी नहीं कर सकता। इसी कारण प्रश्नव्याकरणसूत्र के प्रथम संवरद्वार में कहा है
"एसासा भगवई अहिंसा, जा सा भीयाण विव सरणं, पक्खीणं पिव गगणं, तिसियाणं पिव सलिलं, खुहियाणं पिव असणं, समुदमज्झेव पोयवहणं चउप्पयाणं व आसमपयं, दुहट्टियाणं व ओसहिबलं, अडवीमज्झे व सत्थगमणं । एत्तो विसिट्टतरिया अहिंसा, जा सा पुढवि-जल-अगणि-मारुय-यणस्सइ-बीय-हरिय-जलचर-थलचर-खचहर
महावीरस्य विमलनामकः चतुर्विशतितमो भवः।
B
દયામ” પંચેન્દ્રિયથી નીચે જઈ એકન્દ્રિય સુધી પહોંચી ગયો છે. વ્યવહારમાં જેટલી બની શકે તેટલી દયા જે કંઈ पाणे तप सिद्धांत तरी तामसवान महावीरना 'सुप्पिया दुहप्पडिकला'-त्याहियापाइने अपनावे छे.
આ માટે જ “પ્રન વ્યાકરણ સૂત્ર'ના પ્રથમ સંવર દ્વારમાં કહ્યું છે–
"एसा सा भगवई अहिंसा, जा सा भीयाण विव सरणं, पक्खीणं पिव गगणं, तिसियाणं पिच सलिलं, खुहियाणं पिव असण, समुद्रमज्झे व पोयवहणं, चउप्पयाणं व आसमपयं, दुहटियाणं व अोसहिवलं अडवीमज्झे व सत्थगमणं, एत्तो विसिट्टतरिया अहिंसा, जा सा पुढवी-जल-अगणि-मारुय-वणस्सइ-बीय-हरिय
॥२६७॥
Jain Education
a
nal
For Private & Personal Use Only
Neww.jainelibrary.org