________________
श्रीकल्प
कल्प
॥२६६॥
मञ्जरी
टीका
बालभावो यौवनकमनुप्राप्तः बाल्यावस्थामपनीय युवावस्थामधिगतः स विमलो राजकुमारः पित्रा राज्येऽभिषिक्तः पृथिवीम् अशासयत्-शासितवान् । एकदा स विमलो राजा क्रीडितुं-क्रीडां कत्तुं वनं प्राप्तः गतः। तत्रै मृगं पाशबद्ध लुब्धकपाशनियन्त्रितं म्रियमाणं मरणोन्मुखं दृष्ट्वा तं मृगं पाशाद् विमोच्यम्बन्धनाद् दूरीकृत्य निर्भयं= लुब्धकजनितमरणभयाद् रहितम् अकरोत् । ततः पाशबद्धस्य मृगस्य विमोचनानन्तरं खलु समुत्पन्नसर्वप्राणिदयाभावः स विमलो राजा राज्ये सर्वत्र अमारीघोषणांजीवरक्षाघोषणाम् अघोषयत् कृतवान् । तेन अमारीघोषणारूपेण हेतुना स विमलो राजा महातिमहान्तम्-अतिविशालं विमलं निर्मलं सुकृतं-पुण्यम् आपद्यत:लब्धवान्। च-पुनः स निरन्तरं स्वचेतसि भावयति-चिन्तयति-दयैव सकलमुकृतानां कर्मणां मूलम् आदिकारणम्-इति वह क्रम से बाल्यावस्था को पार करके युवावस्था में आ पहुँचा तब राजकुमार विमल का, पिता ने राज्याभिषेक किया और वह राज्य का शासन करने लगा।
एक वार विमल राजा क्रीड़ा करने के लिए वन में गया। वहाँ उसने एक मृग को व्याधों द्वारा फैलाये हुए जालमें फंसा हुआ तथा मरनेकी तैयारीमें देखा। राजा ने उसे बन्धन से छुड़ा दिया और निर्भय-मृत्यु के भय से मुक्त कर दिया।
मृगको अभयदान देने के अनन्तर विमल राजा के अन्तःकरण में समस्त प्राणियों के प्रति ऐसा अपूर्व अनुकम्पा का भाव उत्पन्न हुआ कि उसने अपने राज्यभरमें अमारी-जीवहिंसानिषेध की घोषणा करवा दी। उस अमारीघोषणासे राजा विमलने महान् से महान् पुण्य का उपार्जन किया । यही नहीं, उसके चित्त में सदैव यह विचार आने लगे किदया ही समस्त पुण्य-कर्मों का आदि कारण है, यह बात सकल शास्त्रों में अथवा सर्वज्ञभाषित आगमो में
महावीरस्य विमलनामकः चतुर्विंशतितमो भवः ।
પ્રાપ્ત થતાં રાજ્ય પર બેસી ન્યાયયુક્ત શાસન કરવા લાગ્યો.
પર્યટણ પર જતાં કેઈ એક પારધી વડે પકડાએલ હરણને દયાદષ્ટિ વડે જાળમુક્ત કર્યો. જાળમુક્ત થતાં હર આનંદથી નાચવા લાગ્યો ને કુદકાં ભરતે વનમાં વૈર વિહાર કરવા ઉપડી ગયે.
હરણને આનંદ જઈ, રાજાએ મનમાં ગાંઠ બાંધી કે “અભયદાન' સર્વદાનમાં શ્રેષ્ઠ છે. તેથી રાજ્યમાં પડહો બજાવી પ્રજાને વિદિત કર્યું કે કઈ પણ જાતની હિંસા મારા રાજ્યમાં ન થવી જોઈએ. ‘દયા’ જે કંઈ
ધર્મ નથી, ‘દયા’ ઉપરજ સર્વ શાસ્ત્રોના સિદ્ધાંતે નક્કી થયાં છે, ને તે પ્રમાણે નાની મોટી દયાના પ્રકારે સમાજમાં તેનો ઉપસ્થિત થયાં છે. બુદ્ધને દયાધમ માનવ અને પશુ-પક્ષીની કક્ષા સુધી પહોંચે છે, પણ ભગવાન મહાવીરને હીદાર
॥२६६॥