SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२४८|| 漢溪 सर्वमुपलक्ष्यैवोक्तम्— “ कुरङ्ग - मातङ्ग-पतङ्ग–भृङ्ग- मीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्यते, यः सेवते पञ्चभिरेव पञ्च ॥ १ ॥” इति । शय्यापालकोऽपि श्रोत्रेन्द्रियविषयसंगीतरसमूर्च्छितो वासुदेवाज्ञाभङ्गजनितं दुष्परिणामं जानन्नपि नात्मानं नियन्तुमशक्त्, तत एव स कर्णयोः प्रक्षेपितेन प्रताप्यमानेन शीशकद्रवेण व्याकुलितो मृतश्च । अतः कल्याणा बनावटी हथिनी का स्पर्श करता हुआ, हस्तिपालकों द्वारा बाँध लिया जाता है और तीखे अंकुश के प्रहारों से पराधीन बना लिया जाता है (५) । इन सब को ध्यानमें लेकर कहा भी है 66 कुरङ्गमातङ्ग - पतङ्ग–भृङ्ग-मीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्यते, यः सेवते पञ्चभिरेव पञ्च ॥ १ ॥ " हिरण, हाथी, पतंग, भृंग और मीन यह पाँच, पाँच इन्द्रियों के अर्थात् इनमें से एक-एक, एक - एक इन्द्रिय के विषय में मूच्छित होकर मारा जाता है, तो पाँचों इन्द्रियों के विषयों का सेवन करने वाला एक विषयलोलुप प्राणी क्यों नहीं मारा जायगा ! ॥ १ ॥ वह शय्यापालक भी श्रोत्रेन्द्रिय के विषय संगीत - रस में गृद्ध होकर वासुदेव की आज्ञा के भंग के दुष्परिणाम को जानता - बूझता भी अपने पर नियंत्रण न कर सका। अत एव कानों में डाले गये, તુટી જતાં, ખાડામાં પડી મરી જાય છે, ને મારાએ તેના જંતુશળે કાઢી લે છે. આ જીવા ફકત એક જ ઇન્દ્રિયને પેાષવા જતાં આ હાલતને પામે તે જેની પાંચ ઇન્દ્રિયા મુક્ત રીતે વહે છે તેની તે શુ' સ્થિતિ કલ્પવો ? શય્યાપાલકના ક્રમેાતના વિચાર કરી, વિવેકી જનાએ ઇન્દ્રિયાધીન સુખાથી પાછા હટવુ જોઇએ. વાસુદેવ ત્રિપૃષ્ઠ પણુ મહાન ક્રોધના પરિણામે અને પૌદ્ગલિક સુખની તીવ્ર લાલસાએ, અનેક પાપાચાર Jain Education या नेना पर अधभभां-अधम मेवा सातमे नर बहाने षडयो, भाटे डोधना परिणामोनो विचार उरी कल्प मञ्जरी टीका महाविरस्य त्रिपृष्ठ नामकः सप्तदशो भवः । ॥२४८ || www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy