________________
कल्प
सूत्रे
मञ्जरी
टीका
न उपरि उत्थापयति । नात्र किमप्याचर्यम् ! विचार्यताम्, किं सिंहस्य बलं गालैर्लध्यते ? न कदापि लङ्यते र इति भावः । किम् अन्धकारः प्रकाशम् अतिक्रामति उल्लङ्यति? नातिका तीति । खद्योतः किं चन्द्रमसा सह
स्पर्द्धते ! न कदापि चन्द्रेग सह स्पद्धो कर्तुं शक्नोतीति । स विशाखनन्दी च =विश्वभूतिमुनेगवोत्थापनरूपं श्रीकल्प
पराक्रमं दृष्ट्वा लजितो जातः । ततः खलु स विश्वभूतिरनगारः 'अयं दुरात्मा दुष्टस्वभावो विशाखनन्दी अद्यापि ॥२३६॥
एतावति काले व्यतीतेऽपि मयि-ममोपरि वैरं वहति'-इति कृत्वा इति हेतोः तत्र-तस्मिन् समये निदान माई करोति-'यदि अस्य मम तपोनियमब्रह्मचर्यवासस्य कोऽपि फलवृत्तिविशेष फलनिष्पत्तिविशेषो भवेत, ततोऽहम
आगमिष्यन्त्याम् भविष्यत्काले अस्य विशाखनन्दिनो वधाय भवेयम्-इति । ततः सोऽनालोचितामतिक्रान्तः दोनों हाथों से उस गायको सींगो के अग्रभागसे पकड़कर ऊपर उठा लिया।
___ इसमें कोई विस्मय की बात नहीं। विचार कीजिए-सिंह कितना ही दुर्बल हो गया हो, क्या शृगाल उससे अधिक बलशाली हो सकता है ? क्या अन्धकार प्रकाश का अतिक्रमण कर सकता है ? खद्योत (जुगनू) क्या चन्द्रमा की बराबरी कर सकता है ? नहीं, कदापि ऐसा नहीं हो सकता।
विशाखनन्दी, विश्वभूति अनगार के गाय के उठा लेनेके पराक्रम को देख कर लजित हो गया।
'यह दुष्ट स्वभाववाला विशाखनन्दी इतना समय व्यतीत होजाने पर भी मेरे पति वैर का भाव रखता है। इस प्रकार का विचार आने पर मुनिने निदान कर लिया 'अगर मेरे तप, नियम और ब्रह्मचर्यवास का कुछ भी फल मुझे मिलने वाला हो तो मैं भविष्यत्-काल में विशाखनन्दी का इन्तामारने वाला होऊँ। હાથથી તે ગાયને શિંગડાના અગ્રભાગથી પકડીને ઊંચી ઉપાડી લીધી.
તેમાં નવાઈ પામવાની કોઈ વાત નથી. વિચાર કરે સિંહ ગમે તેટલો નિર્બળ થ હોય છતાં શું શિયાળ તેના કરતાં વધારે બળવાન હોઈ શકે છે? શું અંધકાર પ્રકાશને ઓળંગી શકે છે? શું ખદ્યોત–આગિયું સૂર્યની બરાબરી કરી શકે છે? ના, કદીપણ એવું બની શકતું નથી. વિશાખનન્દી વિશ્વબતિ અનગારનું ગાયને ઉંચકી લેવાનું પરાક્રમ જોઈને શરમિન્દ થયે.
આ દુષ્ટ સ્વભાવવાળે વિશાખનની આટલો બધે સમય પસાર થવા છતાં પણ મારા તરફ વેર-વૃત્તિ राणे छे. " तन। विया भावना भुनिये निया मथु: “ने भा तप, नियम, मने प्रायया9ી લનનું કઈ પણ ફળ મને મળવાનું હોય તે ભવિષ્યકાળમાં હું વિશાખનન્દીને ઘાતક બનું!”
महावीरस्य विश्वभूतिनामकः पञ्चदशो भवः।
OREm.jainelibrary.org