SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमूत्रे ॥ १८९॥ SEALAYALA Jain Education "अपिबत्-पीतवान् । ततः खलु स मरीचिः हर्षवश विसर्पद्धृदयः - हर्षवशात् = निजमहस्त्रश्रवणजनितहर्षवशात् विसर्पत् - उच्छ्वलद् हृदयं यस्य स तथा अत्यन्तहर्षान्दोलितहृदयः सन् नृत्यन् एवम् अनेन प्रकारेण अवादीत् = कथितवान्- अहो ! कीदृशं मम उत्तमम् = उत्कृष्टतमं कुलमस्ति, यस्मिन् कुले महर्द्धिकैः = विशिष्ट विमानपरिवारादियुक्तैः, महाद्युतिकैः = विशिष्टशरीरप्रभाभास्त्ररैः, महाप्रभावैः = अचिन्त्यप्रभावयुक्तैः महाबलैः= अत्यन्त बलशालिभिः, महायशोभिः = विशालकीर्त्तिमद्भिः चतुष्षष्टीन्द्रैः = चतुष्षष्टिसंख्यकैर्देवस्वामिभिः, अन्यैदेवैश्व देवीभिश्च वन्दितः=नमस्कृतः त्रैलोक्यनाथः = लोकत्रयेश्वरो धर्मत्ररचातुरन्तचक्रवर्त्ती - दानशीलतपोभावैश्चतसृणां नरकादिगतीनां चतुर्णा वा कषायाणाम् अन्तो=नाशी यस्मात्, अथवा चतस्रो गतीश्चतुरो वा कषायान् अन्तयति-नाशयतीति, यद्वा चतुर्भिर्दानशीलतपोभावैः कृत्वा अन्तो = रम्यः - " मृताववसिते रम्ये समाप्तावन्त इष्यते " लिया । तब मरीचि का हृदय अपनी महत्ता को सुनने से उत्पन्न हुए हर्ष के कारण उछलने लगा । वह नाचता हुआ इस प्रकार बोला- ' अहा ! मेरा कुल कैसा उत्कृष्टतम है, जिसमें शरीरकी अलौकिक दीप्ति से जगमगाते हुए, अचिन्त्य प्रभाव से सम्पन्न, अत्यन्त बलशाली और विशाल कीर्तिवाले चौंसठ इन्द्रों के द्वारा तथा अन्य देवों और देवियों के द्वारा वन्दित तीन लोक के नाथ तथा धर्मवरचातुरन्तचक्रवर्त्ती मेरे पितामह भगवान ऋषभदेव हैं ! 'धर्मवरचातुरन्त चक्रवर्ती' का अर्थ इस प्रकार है -दान शील तप और भावरूप चतुर्विध धर्म के द्वारा, नरकादि चार गतियों का अथवा क्रोधादि चार कषायों का जिससे अंत होता है, अथवा चार गतियों और चार कषायों का जो अंत कर देता है, अथवा दान शील तप भाव से जो 'अन्त' अर्थात् 'रमणीय' है, वह 'चतुरन्त ' कहलाता है । અહંભાવે કે મમત્વભાવે પકડયાં છે. માટે જ્ઞાનીઓનુ` કથન એ જ છે કે ‘હુંપણુ ' ની ભાવનાને છેાડે, એટલે તમામ કલ્પનાઓ અને કાલ્પનિક સુખા ઇચ્છાઓ છુટી જશે. ભગવાન ઋષભદેવ ‘ચાતુરન્તચક્રવર્તી ' કહેવાતાં, કારણ કે ચારેતિના અંત લાવવાનું મેાજુદ હતું, દાન, શીલ, તપ અને ભાવ રૂપી ચાર ધર્મના દ્વારા તેમણે ઉઘાડયાં હતાં, ચાર કષાયાની ચાકડીને તેમણે નિબીજ કરી નાખી હતી, ચાર દિશાઓ સુધી પ્રસરેલા લેકના પરમાણુએ પરમાણુ તેમના જ્ઞાનમાં પ્રકાશતાં હતાં તેથી તેઓ સ્વપરપ્રકાશક તરીકે રહી તે ષ્ટિએ પણ ‘ચાતુરન્ત ’ કહેવાતાં. દાન-શીલ-તપ અને ભાવ જેનામાં Use Only સાધન તેમને LIFEXAXKAKAKAKAAKAKAKA कल्प मञ्जरी टीका महावीरस्य मरीचि - नामकः तृतीयो भवः । ॥ १८९ ॥ ww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy