________________
श्रीकल्पसूत्रे ॥१५९।।
LOKELLAT
西島 寳寳寳餐
Jain Education
टाका -- तए ण त इत्यादि ।
ततः खलु तं=नयसारं षड्जीवनिकायनाथः =पड्जीवनिकायस्वामी तपःसंयमसनाथः तपःसंयमाभ्यां युक्तो मुनिनाथः अपूर्ववात्सल्येन = अलौकिकप्रेम्णा मधुमार्जितमृद्वी कामाधुरीम् - मधु = माक्षिकम् तेन मार्जिता या मृद्वीका = द्राक्षा तस्या या माधुरी=मधुरता, ताम् अधरयन्त्या = तिरस्कुर्वत्या अतिमधुरया वाण्या = चाचा पुद्गलपरिवर्त= पुद्गलानां= रूपिद्रव्याणामाहारकवर्जितानामौदारिकादिप्रकारेण गृह्णत एकजीवापेक्षया परिवर्तनं - सामस्त्येन स्पर्शः = पुद्गलपरिवर्तः, स यावता कालेन भवति स कालोऽनन्तोत्सर्पिण्यवसर्पिणीरूपोऽपि पुद्गलपरिवर्त्तस्तं तथा-दशोदाहरणादिकम्=चोलकपासकादिदृष्टान्तादिकं च दर्शयन् नरजन्मनः = मनुष्यभवस्य दुर्लभत्वं देवगुरुधर्मस्वरूपं च विविधप्रकारेण
टीका का अर्थ- 'तए णं तं ' इत्यादि । नयसार के बैठ जाने के पश्चात्, तीन करण-कृत, कारित, अनुमोदना तथा तीन योग - मन, वचन, काय से रक्षक होने के कारण छह जीवनिकायों के स्वामी, तप एवं संयम से सम्पन्न उन मुनिनाथ ने अलौकिक प्रीति के साथ, मधु और द्राक्षा के माधुर्य को भी तिरस्कृत करने वाली अर्थात् अत्यन्त ही मधुर वाणी से पुद्गलपरावर्त्तन के स्वरूप को और चोलक - पासक आदि दस उदारण आदि से मनुष्यभव की दुर्लभता तथा देव, गुरु, धर्म का स्वरूप नाना प्रकार से समझाया । आहारक द्रव्यों के सिवाय समस्त रूपी द्रव्यों- पुद्गलों को औदारिक शरीर आदि के रूप से ग्रहण करते हुए, एक जीव की अपेक्षा जो परिवर्तन अर्थात् समस्तरूप से जो स्पर्श होता है, वह पुद्गलपरावर्त्तन कहलाता है । यह पुद्गलपरावर्त अनन्त उत्सर्पिणियों और अवसर्पिणियों के बीतने पर होता है ।
टीने अर्थ – 'तर णं तं' इत्याहि नयसार मेसी गया पछी, हृत, अस्ति भने अनुमोदना से त्रालु २ તથા મન, વચન અને કાયા એ ત્રણ યાગથી રક્ષણ કરનાર હોવાના કારણે છ જીવનિકાયેાના સ્વામી, અને તપ તથા સયમથી સોંપન્ન તે મુનિનાથે અલૌકિક પ્રીતિ સાથે, મધ મિશ્રિત દ્રાક્ષની મીઠાશને પણ ચડી જાય એવી, એટલે કે ઘણી જ મીઠી વાણીથી પુદ્ગલપરાવર્તનના સ્વરૂપને અને ચેાલ્લક, પાસક વગેરે દશ ઉદાહરણા આદિથી મનુષ્ય ભવની દુ`ભતા તથા દેવ,ગુરૂ ધ'ના સ્વરૂપને અનેક પ્રકારે સમજાખ્યું. આહારક દ્રવ્યા સિવાય સત્ર રૂપી દ્રવ્યા –પુદ્દગલા-તે ઔદારિક શરીર વગેરેના રૂપથી ગ્રહણ કરતાં એક જીવની અપેક્ષાએ જે પરિવર્તન એટલે કે સમસ્ત
कल्प
मञ्जरी टीका
नयसार
कथा
॥१५९॥
x. www.jainelibrary.org.