________________
सूत्रे
सदा तस्यव च स्थयाथ मध्यमकमान्तममाप तस्यैव । अव्युच्छिन्ननिमित्तं, शिष्यप्रशिष्यादिवंशस्य ॥२॥
इत्य शिष्टपरम्परामनुस्मरन् शास्त्रकार आदिमङ्गलं कर्तुकामः सफलमङ्गलाधारं महावीरं तद्गणधरान् गौतमादीन् श्री कल्प- तत्मवचनवाणी च नमस्कुर्वन शास्त्र प्रारभते॥३॥
नमिऊण महावीरं, गोयमाई गणिं तहा । जेणिं सरस्सई सुद्धं, भव्वाणं हियहेयवे ॥१॥
संजयायारसंजुत्तं, सिरिवीरकहाजुयं । घासिलालवई रम्मं, कप्पसुत्तं रएमिहं ॥२॥ छायाः-नत्वा महावीरं गौतमादिं गणिनं तथा। जैनी सरस्वती शुद्धां भव्यानां हितहेतवे ॥१॥
संयताचारसंयुक्तं, श्रीवीरकथायुतम् । घासीलालव्रती रम्यं, कल्पसूत्रं रचाम्यहम् ॥२॥ तस्सेव य थेजत्थं, मज्झिमयं अंतिमंपि तस्सेव। अव्वोच्छिन्ननिमित्तं, सिस्सपसिस्साइवंसस्स ॥२॥” इति।
इस प्रकारकी शिष्टजनों की परम्पराका स्मरण करते हुए शास्त्रकार आदि-मंगल करते हुए समस्त मंगलों के आधार महावीर स्वामी को, उनके श्री गौतम आदि गणधरों को, तथा उनकी प्रवचनवाणी को नमस्कार करके शास्त्र को प्रारंभ करते हैं-'नमिऊण' इत्यादितस्सेव य थेजत्थं, मज्झिमयं अंतिमंपि तस्सेव। अव्वोच्छिन्ननिमित्तं, सिस्सपसिस्साइवंसस्स ॥२॥” इति।
આ પ્રમાણે શિષ્ટ પુરુષની પરંપરાનું સમરણ કરી, શાસ્ત્રનું ‘મંગલાચરણ” કરી, સમસ્ત વિશિષ્ટ ભાવના આધાર-રૂપ ભગવાન મહાવીર, તેમજ જીનેશ્વરની વાણીના પ્રવાહ ને જેણે ઝીલી શાસ્ત્રરૂપે ગુરુથી છે એવા ગણધર દેવને અને આઠ પ્રવચન-માતા-રૂપ અનંત તીર્થકરેની વાણીને તાદાસ્યભાવથી વંદન કરી, શાસ્ત્રકાર २ शास्त्र भाग रे छ. 'नमिऊण इत्यादि
ZAPoww.jainelibrary.org.
Jain Education Themational
For Private & Personal Use Only