________________
श्री कल्प
कल्पमञ्जरी
॥श्रीमहावीराय नमः ॥ जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री घासीलालजी-महाराज-विरचितं संस्कृतपाकृतज्ञ-जैनागमनिष्णातप्रियव्याख्यानि-पण्डित मुनिश्री कन्हैयालालजी-महाराज-विरचितया कल्पमञ्जरी-व्याख्यया समलङ्कृतं
॥ श्रीकल्पसूत्रम् ॥
____टीकाकारस्य मङ्गलाचरणम् वर्द्धमानं जिनं नत्वा, नत्वा श्री गौतमं प्रभुम्। जैनी सरस्वतीं नत्वा, घासिलालं गुरुंतथा ॥१॥ कल्पसूत्रस्य विशदा, टीका भव्यावबोधये। कन्हैयालाल-मुनिना, क्रियते कल्पमञ्जरी ॥२॥ विघ्नविनाशाय शिष्याणां मङ्गलबुद्धिपरिग्रहाय च स्वतोमङ्गलभूतस्याऽपि शास्त्रस्यादि-मध्या-वसानेषु
टीकाकार का मंगलाचरणवर्द्धमान जिनको नमू, श्री गौतम भगवान्। जिनवाणी गुरुदेव श्री घासीलाल महान् ॥१॥ कल्पसूत्र-टीका रचू, भव्यबोध के काज। 'कल्पमञ्जरी' नाम की, व्रती 'कन्हैया' आज ॥२॥
यद्यपि शास्त्र स्वयं ही मंगलमय है, तथापि विघ्नों का विनाश करने के लिए तथा शिष्यों के चित्त में मंगल-बुद्धि उत्पन्न करने के लिए शास्त्र के आरंभ, मध्य और अन्त में मंगलाचरण का प्रयोग करना
टीकाकार- मंगलाचरण वर्धमान जिनने नमुं, श्री गौतम भगवान् । जिनवाणी गुरुदेव श्री, घासीलाल महान् ॥१॥ कल्पसूत्र-टीका रचुं, भव्यबोध ने काज । 'कल्पमंजरी नामनी, व्रती 'कन्हैया' आज ॥२॥
જો કે શાસ્ત્ર સ્વયં મંગલસ્વરૂપ છે તે પછી મંગલાચરણ કરવાનું શું પ્રયોજન છે? એને સમાધાન એ છે કે–શાસ્ત્રનું બહુમાન અને ભક્તિ વધારવા માટે જ “મંગલાચરણ' બોલવાની પ્રથા છે, ત્યારે આધ્યાત્મિક છે. શાસ્ત્રો પરમ શાંતિ અને પરમ આનન્દ ઉપજાવનારા છે તે તેની મંગલપ્રથા કેમ ન હોય? અલબત હેયજ, વળી
॥१॥
Jain Education
Yational
For Private & Personal Use Only
www.jainelibrary.org