________________
श्रीकल्प
सिद्धो भवति । एतत्स्थविरकल्पाराधकः कश्चिदपि न पुनः सप्ताष्टभवग्रहणानि अतिक्रामति । सप्ताष्टभवेषु सर्वोऽपि स्थविरकल्पाराधकः सिध्यति यावत शाश्वतः सिद्धश्च भवतीत्यर्थः ॥ मृ८४३॥
॥ इति स्थविरकल्पः सम्पूर्णः॥
॥ इति प्रथमा वाचना॥
सत्र ॥१२६॥
दूसरे भव में शाश्वत सिद्ध होते हैं। और कितनेक तीसरे भव में शाश्वत सिद्ध होते हैं। इस स्थविरकल्प RT का कोई भी आराधक सात-आठ भवों का उल्लंघन तो करता ही नहीं है, अर्थात् सात-आठ भवों में तो E अवश्य ही इस स्थविरकल्प के सभी आराधकों को मुक्ति प्राप्त हो जाती है ॥ सू०४३ ।।
॥ इति स्थविरकल्प सम्पूर्ण ॥ ॥ इति प्रथम वाचना॥
સિદ્ધ થાય છે. કેટલાક બીજા ભવમાં શાશ્વત સિદ્ધ થાય છે, અને કેટલાક ત્રીજા ભવમાં શાશ્વત સિદ્ધ થાય છે. આ સ્થવિર કપનો કોઈ આરાધક સાત આઠ ભવનું ઉલ્લંધન તે કરતે જ નથી, અર્થાત સાત-આઠ ભવમાં તે અવશ્ય આ સ્થવિરક૯૫ના બધા આરાધકને મુક્તિ પ્રાપ્ત થઈ જાય છે. (સૂ૦૪૩)
छति स्थविर-४६५ स ..
(धति प्रथम वायना)mily
॥१२६॥
Jain Education
Scional
answ.jainelibrary.org.