SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥ ११६॥ Jain Education Inte साधूनां तपः- प्रभृति यत्किमपि कर्त्तव्यं भवेत्, तद् गुरुमापृच्छ्चैव कर्त्तव्यमिति सूचयितुमाहमूलम् - कप्पर निम्गंथस्स वा निग्गंधीए वा आयरियं वा उवज्झायं वा जात्र गणावच्छेयगं वा रयणाहियं वा आपुच्छित्ता तेसिं उग्गहं च उम्गिहित्ता बारसविहेमु तवोकम्मेसु णं अण्णयरं ओरलं कल्लाण सित्रं धणं मंगलं सस्सिरीगं महानुभावं कसाय पंकप क्वालगं कम्ममलविसोहगं तत्रोकम्मं उवसंपज्जित्ताणं विहरितए, असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्तए वा आहारितए वा, उच्चारं वा पासवणं वा परिहावित्तए, सज्झायं वा करित्तए, ठाणं वा ठावित्तए, धम्मजागरियं वा जागरित्तए, अन्नयरं वा तहप्पगारं किंवि कज्जजायं करिए || ०३८ ॥ छाया -- कल्पते निर्ग्रन्थस्य वा निर्ग्रन्ध्या वा आचार्य वा उपाध्यायं वा यावद् गणावच्छेदकं वा रत्नाधिकं वा आपृच्छ्य, तेषामवग्रहं चावगृह्य, द्वादशविधेषु तपः - कर्मसु खलु अन्यतममुदारं कल्याणं शिवं धन्यं मङ्गल्यं सश्रीकं महानुभावं कषायपङ्कप्रक्षालकं कर्ममलविशोधकं तपः - कर्म उपसम्पद्य खलु विहर्तुम्, अशनं वा करना नहीं कल्पता ॥ मु०३७ ॥ साधुओं को तपस्या आदि जो भी क्रिया करनी हो, वह गुरु से पूछ कर ही करनी चाहिए, यह सूचित करने के लिए कहते हैं- ' कप्पड़' इत्यादि । मूल का अर्थ-साधु और साध्वी को आचार्य, उपाध्याय यावत् गणावच्छेदक, अथवा रत्नाधिकपर्यायज्येष्ठ से पूछकर और उनकी आज्ञा प्राप्त करके बारह प्रकार के तप में से किसी भी उदार (प्रधान ), कल्याणमय, शिवस्वरूप, धन्य, मांगलिक, सश्रीक, महाप्रभावजनक, कषायरूपी कीचड़ को प्रक्षालन करने वाले, कर्ममल की विशुद्धि करनेवाले तप को अंगीकार करके विचरना कल्पता है, एवं अशन पान खाय એવા દોષયુક્ત ઉપાશ્રયમાં નિવાસ કરવા સાધુએને કલ્પતા નથી. (સૂ૩૭) સાધુઓને જે તપસ્યા આદિ ક્રિયા કરવી હોય, તે ગુરુને પૂછીને કરવી જોઈએ, એ સૂચિત કરવાને કહે છે " कप्पर" त्याहि. મૂલના અથ་—સાધુ-સાધ્વીને આચાય, ઉપાધ્યાય, યાવતું ગણાવચ્છેદક અથવા રત્નાધિક-પર્યાયજ્યેષ્ઠને પૂછીને અને એમની આજ્ઞા મેળવીને ખાર પ્રકારના તામાંથી કાઇ પણ ઉદાર (પ્રધાન), કલ્યાણમય, શિવસ્વરૂપ, ધન્ય, માંગલિક, સશ્રીક, મહાપ્રભાવજનક, કષાયરૂપી કીચડનું પ્રક્ષાલન કરનાર, ક`મળની વિશુદ્ધિ કરનાર તપને અંગીકાર કરીને વિચરવું ક૨ે છે; એ જ રીતે અશન, પાન, ખાદ્ય, સ્વાઘને લેવાં તથા તેમના પરેિભાગ કરવા 好好 कल्प मञ्जरी टीका ॥ ११६ ॥ jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy