________________
'
कल्प
श्रीकल्प॥११२॥
मञ्जरी
टीका
पूर्वमत्रे साधुभिर्वसतिः प्रतिलेखनीया प्रमार्जनीया चेत्यभिहितम् । सम्पति कीदृग् वसतिः साधूनां कल्पते, कीदृक्च नो कल्पते, इति दर्शयितुमाह
मूलम्-कप्पइ निग्गयाणं वा निग्गंधीणं वा अट्ठारसविह उवस्सयं तहप्पगारं अण्णं वा उवस्सयं वसित्तए, तं जहा-देवकुलं वा १, सहं वा, २, पवं वा ३, आवसहं वा ४, रुक्खमूलं वा ५, आरामं वा ६, कंदरं वा ७, आगरं वा ८, गिरिगुहं वा ९, कम्मघरं वा १०, उजापां वा ११, जाणसालं वा १२, कुवियसालं वा १३, जन्नमंडवं वा १४, सुन्नघरं वा १५, सुसाणं वा १६, लेणं वा १७, आवणं वा १८, अन्नं वा तहप्पगारं दगमट्टियबीयहरियतसपाणअसंसत्तं अहाकडं फासुयं एसणिज्ज विवित्तं इत्थीपसुपंडगरहियं पसत्थं । जे णं आहाकम्मबहुले आसिय-संमज्जिओ-चलित-सोहिय-छायण-दमण-लिंपण-अणुलिंपण-जलणभंडचालण-समाउले सिया, जत्थ य अंतो बर्हि च असंजमो वडढइ, नो से कप्पइ वसित्तए ॥ मू०३७॥
छाया--कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा अष्टादशविधमुपाश्रयं तथाप्रकारमन्यं वा उपाश्रय वस्तुम्, तद्यथा-देवकुलं वा १, सभां वा २, प्रपां वा ३, आवसथं वा ४, वृक्षमूलं वा ५, आरामं वा ६, कन्दरां वा ७, आकरं वा ८, गिरिगुहां वा ९, कर्मगृहं वा १०, उद्यानं वा ११, यानशालां वा १२, कुप्यशाला
मा
पूर्वसूत्र में साधुओं को वसति [स्थानक-उपाश्रय ] की प्रतिलेखना और प्रमार्जना करना चाहिए, ऐसा कहा है। अब साधुओं को कैसी वसति कल्पती है और कैसी नहीं ? सो कहते हैं-'कप्पइ' इत्यादि ।
मूल का अर्थ-साधुओं और साध्वियों को अठारह प्रकार के उपाश्रयों तथा इन्हीं जैसे अन्य उपाश्रयों में निवास करना कल्पता है। वे इस प्रकार हैं-१ देवगृह, २ सभा, ३ प्रपा, ४ आवसथ, ५ वृक्षमूल, ६ आराम. ७ कन्दरा, ८ आकर, ९ गिरिगुफा, १० कर्मगृह, ११ उद्यान, १२ पानशाला,
પૂર્વ સૂત્રમાં સાધુઓને માટે વસતિ (સ્થાનક-ઉપાશ્રય) ની પ્રતિલેખના અને પ્રમાર્જના કરવાનું કહ્યું છે. હવે साधुशानी सात ४८ छ भने नहि. तेछ- 'कप्पई' न्यादि
મૂળને અર્થ–સાધુ-સાધ્વીઓને અઢાર પ્રકારના ઉપાશ્રય તથા એના જેવા બીજા ઉપાશ્રયમાં નિવાસ
४२३। ४६ छ. ते १२ मा प्रमाणे (१) व (२) सना, (3) प्रथा, (४) आवसथ, (५) वृक्षभूस, (६) आराम, Main EducationaHDon(७) ४४२, (८) मा४२, (6) रिशु (१०) , (११)Gधान, (१२) पानीयाणा, (१३) अध्यशाजा.
॥११२॥
ww.jainelibrary.org.