________________
श्रीकल्प
कल्पमञ्जरी
॥९३॥
लुञ्चनं पर्युषणातः पूर्वमवश्यमेव कर्तव्यमिति पूर्वमूत्राभिमायः । तस्साधुभिः साध्वीभिश्च कदा कदा विधेयमिति दर्शयितुमाह
____ मूलम्--कप्पइ निग्गंथाणं वा निग्गंधीणं वा जहन्नेणं दुमासियं तिमासियं वा उक्कोसेणं छम्मासियं वा लोयं करित्तए ॥ सू०२३॥
छाया--कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा जघन्येन द्वैमासिकं त्रैमासिकं वा उत्कर्षेण पाण्मासिक वा लोचं कर्तुम् ॥ ०२३॥
टीका-'कप्पइ निग्गंथाणं' इत्यादि-निग्रन्थानां वा निर्ग्रन्थीनां वा जघन्यतो द्वैमासिक-दूयोर्मासयोर्भवं-मासद्वयानन्तरं क्रियमाणं, त्रैमासिकं-मासत्रयानन्तरं क्रियमाणं वा, उत्कर्षण पाण्मासिक-पट्सु मासेषु क्रियमाणं वा लोचं कर्तुं कल्पते इति ॥सू०२३।।
टीका
- पूर्वस्त्र का अभिमाय यह है कि पर्युषणा से पहले अवश्य ही केशलुश्चचन करना चाहिए। वह केशलुश्चन साधुओं और साध्वियों को कब-कब करना चाहिए, यह दिखलाने के लिए कहते हैं-'कप्पई' इत्यादि ।
मूल का अर्थ-साधुओं और साध्वियों को जघन्य दो मास में, या तीन मास में, तथा उत्कृष्ट छह मास में लोच करना कल्पता है ॥मू०२३।।
टीका का अर्थ–साधुओं को और साध्वियोंको जघन्य दो मास या तीन मास के बाद, और म उत्कृष्ट छ मासमें लोच करना कल्पता है । मू०२३॥
॥९३||
પૂર્વ સૂત્રને અભિપ્રાય એ છે કે પર્યુષણ પહેલાં અવશ્ય કેશકુંચન કરવું જોઈએ. એ કેશલુંચન સાધુઓએ यारे यारे ४२खुले, ते वेशीव छ: 'कप्पइ' त्या
મૂળનો અર્થ–સાધુઓ અને સાધ્વીઓને જઘન્ય બે માસમાં ચા ત્રણ માસમાં તથા ઉત્કૃષ્ટ છ માસમાં बाय ४२व। ये छ. (सू०२३)
ટીકાનો અર્થ–સાધુઓ અને સાધ્વીઓને જઘન્ય બે માસ યા ત્રણ માસ પછી અને ઉત્કૃષ્ટ છ માસમાં Jain Education Higinaare ४२ ४८ छ. (सू०२3).
- For Private & Personal Use Only
E
ww.jainelibrary.org