________________
सान्वय
भाषान्तर
सनत्कुमार[ट। हुं तो) मुओ पड्यो छु ॥ १९ ॥ चरित्रं PI अथोच्चचञ्चद्रोमाञ्चश्चण्डोद्भूषितमूर्धजः । मापस्य सूनुरुत्पश्यंश्चालयंश्चापमुत्थितः ॥ २०॥
अन्वयः-अय उच्च चंचत् रोमांचः, चंड उध्धृषित मूर्धनः, उत्पश्यन्, चापं चालयन् मापस्य सूनुः उत्थितः ॥ २० ॥ 15 अर्थः-पछी उभा ययेल छे रोमांच जेना, अने भयंकर विखरायेला केशोवाळो, उचु जोतो, तथा धनुष्य हलावतो एवो ते राजकुमार उठ्यो. ॥२०॥ विलक्षः खेचरं क्षोणिचारी रक्षितुमक्षमः। पक्षिणोऽपि क्षणं धन्यान्सोऽमन्यत खगामिनः ॥ २१ ॥
अन्वयः-खेचरं रक्षितुं अक्षमः विलक्षः क्षोणिचारी सः क्षणं खगामिनः पक्षिणः अपि धन्यान् अमन्यत. ॥ २२ ॥ अर्थः-आकाशमा चालता एवा ते माणसने बचाववाने असमर्थ थवाथी विलखो थयेलो पृथ्वीचारी ते कुमार क्षणवार तो आ. काशमां गमन करनारा पतिओने पण धन्य मानवा लाग्यो. ॥२२॥ त्रैलोक्येऽप्यस्ति न त्राता वध्यमानस्य ते मया । मा क्रन्दीम्रियमाणस्तदित्यभूत्खे पुनर्वनिः ॥ २२ ॥
अन्वयः-मया वध्यमानस्य ते त्राता त्रैलोक्ये अपि न अस्ति, तत् म्रियमाणः मा आक्रंदीः, इति पुनः खेध्वनिः अभूत् ॥२२॥ अर्थः-मारावडे मरातो एवो जे तुं, तेने बचावनारो त्रण जगतमा पण (कोइ) नथी, माटे मरतोथको तुं (नाहक) बूमो न मार! एवीरीतनी पाछी आकाशमां वाणी थइ. ॥ २२॥
ONARROCERNA-NESS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org