SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर ॥ ४ ॥ सनत्कुमार | यामां विश्राम लेवा लाग्यो. ॥९॥ सोऽन्यदा क्षणदामध्ये वध्यमानस्य विद्विषा । निद्राणश्चन्द्रशालायां रावं शुश्राव कस्यचित् ॥१०॥ चरित्रं ____ अन्वयः-अन्यदा क्षणदामध्ये चंद्रशालायां निद्राणः सः विद्विषा वध्यमानस्य कस्यचित् रावं शुश्राव. ॥ १० ॥ अर्थः-एक दिवसे मध्यरात्रिए अगासीमां निद्राधीन थयेला एवा ते सनत्कुमारे, शत्रुवडे हणाता कोइक मनुष्यनो पोकार सांभळ्यो. अथैष रभसभ्रश्यन्निद्रोन्मुद्रगीहशम् । खे वचः सचमत्कारः कारुण्यममृणोऽशणोत् ॥ ११॥ अन्वय:-अथ रभस भ्रश्यत् निद्रा उन्मुद्र दृक्, सचमत्कारः, कारुण्य ममृणः एषः खे वचः अशृणोत्. ॥ ११ ॥ अर्थः-पछी अचानक जागी उठी आंखो उधाड्याबाद आश्चर्य पामेला तथा दयाथी कोमळ हृदयवाळा एवा ते कुमारे आकाशनी अंदर (नीचे भुजब) वचन सांभळ्यु. ।। ११ ।। दुःखितः परदुःखेन दीनानाथोद्धृतिक्षमः । अहो स क्वापि कोऽप्यस्ति यः पापात्पाति मामितः ॥ १२ ॥ अन्वयः-अहो! पर दुःखेन दुःखितः, दीन अनाथ उधृति क्षमः, सः कः अपि क्व अपि अस्ति ? यः मां इतः पापात् पाति अर्थः-अहो ! परना दुःखथी दुःखी थतो, तथा रंक अनाथोनो उद्धार करवामां समर्थ, एवो कोइ क्याय पण छे ! के जे मने | आ पापीथी बचावे. ॥ १२ ॥ 18| त्रिजगद्वीरजननीर्जननी येन सूनुना । हसत्यस्ति स कोऽपीह यः पापात्पाति मामितः ॥ १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy