________________
सनत्कुमार
चरित्रं
सान्वय भाषान्तर ॥२१॥
॥२१८॥
पितृपादवियोगार्तिः खेचरालिवृतोऽथ सः । समं शृङ्गारसुन्दर्या प्रतस्थे स्वपुरं प्रति ॥ ३२ ॥
अन्वयः -अथ पितृ पाद वियोग अतिः, सः खचर आलि वृतः शृंगारसुंदर्या समं स्वपुरं प्रति प्रतस्थे. ॥ ३२ ॥ अर्थः-पछी (पोताना) मातापिताना चरणोना वियोगनी पीडावाळो, ते सनत्कुमार, खेचरोनी श्रेणिथी वीटायो यको शृंगारसुंदरीसहित पोताना नगर प्रते जवा लाग्यो. ॥ ३२ ॥ पुर्याः पर्यन्तमायाति स यावत्तावदैक्षत । धूमस्तोमं ससंरम्भो नभस्यम्भोदविभ्रमम् ॥३३॥
अन्वयः--सः ससंरंभः यावत् पुर्याः पर्यंत आयाति, तावत् नभसि अंभोद विभ्रमं धूम स्तोमं ऐक्षत. ॥ ३३ ।। अर्थ:--ते सनत्कुमार उतावळथी जेटलामा (पोताना) नगरनी नजीक आवेछे, तेटलामा आकाशमा मेघसरखो धूमाडानो समूह तेणे जोयो. ॥ ३३ ॥ किमेतदिति चिन्तार्तः सोऽवनौ नयनं नयन् । पुरोसरितटेऽपश्यदसंख्यं दुःखिने जनम् ॥ ३४॥
अन्धयः-एतत् किं ? इति चिंता आर्तः सः अवनौ नयनं नयन् पुरी सरित् तटे असंख्यं दुःखिन जनं अपश्यत्. ॥ ३४ ।। अर्थः-आ ते भुं हशे? एम चिंतातुर थयेला ते सनत्कुमारे पृथ्वीपर नजर करतां नगरना नदीकिनारे असंख्याता दुःखी लोकोने जोया. ॥ ३४ ॥ तन्मध्ये चानलज्वालामालाभिर्निचितां चिताम् । लोकयन्नाकुलस्वांतो विमानादुत्ततार सः ॥३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org