________________
सान्द्रयः
भाषान्तर
सनत्कुमार । इह सिंह इति स्वाम्यग्लपितापतिनृपः । बभूव शुभ्रकीर्तिस्रग्राजिराजितदिग्गणः ॥३॥ चरित्रं
___ अन्वयः-खाम्य ग्लपित द्युपतिः, शुभ्र कीर्ति स्रक राजि राजित दिग् गणः इह सिंहः इति नृपः बभूव. ॥ ३ ॥ अर्थः-अधिकारथी इंद्रने पण झांखो करनारो, तथा उज्ज्वल कीर्तिरूपी पुष्पमाळाओनी श्रेणिथी दिक्चक्रने शोभावनारो, ते | नगरमा सिंहनामनो राजा हतो. ॥ ३ ॥ नित्यमुद्यद्गुणग्रामः कलाग्रहकृताग्रहः । सनत्कुमार इत्यासीत्कुमारस्तस्य कीर्तिभूः ॥ ४ ॥
अन्वयः-तस्य नित्यं उद्यत् गुण ग्रामः, कला ग्रह कृत आग्रहः, कीर्तिभूः सनत्कुमारः इति कुमारः आसीत् ॥ ४॥ अर्थः-ते राजाने हमेशां उदय पामता गुणोना समूहवाळो, अने हुन्नर शिखवामाटेना आग्रहवाळो, तथा कीर्तिना स्थानरूप, एवो सनत्कुमारनामनो कुमार हतो. ।। ४ ।।
अदृषणकगैर्लक्ष्यमाणस्ताक्षलक्षणः । सहोत्थैः स गुण रेजे शरीरावयवैरिव ॥५॥ ___ अन्वयः-शरीर अवयवैः इव सह उत्थैः, अषणकणैः, तादृक्षलक्षणैः गुणैः लक्ष्यमाणः सः रेजे. ॥ ५ ॥
अर्थः-शरीरना अवयवोनीपेठे जन्मसाथेज उत्पन्न थयेला, लेशमात्र दोषविनाना, तथा प्रत्यक्ष देखाता लक्षणोवाळा गुणोवडे | ओळखातो एवो ते राजकुमार शोभतो हतो. ॥५॥ 18| उपदेशावधिक्लेशाद् गुरुतस्तस्य गृह्णतः । हृदि न स्खलितं चक्रुः खिला अप्यखिलाः कलाः ॥६॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org