________________
सान्वय
भाषान्तर
॥१३॥
सनत्कुमारता ___ अन्वयः-पर स्त्री परिरंभेण यः सुखस्य समारंभः, शीत अभः स्नपनेन ज्वर दाह व्यपोहनं इव. ॥ ३९॥
अर्थः-परस्त्रीना आलिंगनवडे जे सुखनो प्रारंभ करवो, ते ठंडा पाणीना स्नानथी तावनी बळतराने दूर करवा जेवू छे. ॥ ३९ ॥ चरित्रं
परनार्यों विभावर्य इवाकीर्तितमःप्रदाः । अदृष्टसत्पथान्पुंसः क्षिपन्ति नरकावटे ॥ ४०॥
अन्वयः-परनार्यः विभावर्यः इव अकीर्ति तमः पदाः, अदृष्ट सत्पथान पुंसः नरक अवटे क्षिपंति. ॥ ४० ॥ अर्थः-परस्त्रीओ रात्रिनीपेठे अपकीर्तिरूपी अंधकारने आपनारी छे, (तथा तेथी) सत्य मार्गने नही देखता एवा पुरुषोने तेओ नरकरूपी खाडामा पटकी पाडे छे. ॥ ४० ॥ . घाताधःकारबन्धातिर्मदान्धैर्बुध्यते न कैः । ब्रजद्भिः परनारीषु वारीष्विव मतङ्गजैः ॥ ४१ ॥
अन्वयः-वारीषु इव मतंगजैः, परनारीषु व्रजद्भिः कैः मदांधैः घात अधःकार बंधातिः न बुध्यते ? ॥४१॥ अर्थः–वारी एटले पकडवामाटेना खाडामा फसाइ पडता हाथीओनीपेठे परस्त्रीपते गमन करता एवा कया मदांध पुरुषो घात, तिरस्कार, तथा बंधननु दुःख नथी अनुभवता ? (अर्थात् सर्व कोइ अनुभवेज छे.) ॥४१॥
ततः खदारसंतुष्टिः पुण्यपुष्टिरसायनम् । सेवनीया सदा पुम्भिः गुणकुम्भिमहाटवी ॥४२॥ ___ अन्वयः-ततः पुंभिः सदा पुण्य पुष्टि रसायनं, गुण कुंमि महाटवी स्वदार संतुष्टिः सेवनीया. ॥४२॥ ___ अर्थः-माटे पुरुषोए हमेशां पुण्योने पोषवामा रसायन सरखो, तथा गुणोरूपी हाथीओने रहेवामाटे विशाल वनसरखो पोतानी
55-5455555
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org