________________
髯
A.
A
A
A
0
A
A
A
A
A
4
Q
Q
अज्ञानतिमिरांधानां ज्ञानांजनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।।
ए
७
श्रीपरमगुरवे नमः परम्पराचार्य्य श्रीगुरवे नमः ।
सकलकलुषविध्वंसकं श्रेयसां परिवर्द्धकं धर्म्मसंबन्धकं भव्यजीवमनः प्रतिबोधकारकमिदं श्री सर्वज्ञदेवास्तदुत्तरग्रंथकर्त्तारः
शास्त्रं श्रीप्रद्युम्नचरित्रनामधेयम्,
एतन्मूलग्रन्थकर्त्तारः
७
इ
* श्रीगणधरदेवाः प्रतिगणधरदेवास्तेषां वचनानुसारमासाद्य श्री सोमकीर्ति सूरिणा विरचितम् ।
इ
&
ॐ नमः सिद्धेभ्यः
नित्यं
ध्यायन्ति
योगिनः ।
विन्दुसंयुक्तं मोक्षदं चैव
ओंकाराय नमो नमः ।। १ ।।
अविरलशब्दघनौघाः प्रक्षालितसकल भूतलमलकलंकाः । मुनिभिरुपासिततीर्था सरस्वती हरतु नो दुरितान् ।।२।।
Aaa
ओंकारं
कामदं
मंगलं भगवान् वीरो मंगलं गौतमो गणी । मंगलं कुन्दकुन्दाद्यौ जैनधर्मोऽस्तु मंगलम् ।।
सर्वे श्रोतारः सावधानतया शृण्वन्तु ।।
Jain Education International
३
For Private & Personal Use Only
W
ॐ
शु
इ
5
छ
ठ.
छ
5.
y
*
8.
ॐ
8
४
5
*
www.jainelibrary.org