________________
अञ्जन
प्र. कल्प
॥४९॥
૧૩
Jain Education!
जनॉलग्ने च राशौ च पीडयन्ति यदाः ग्रहाः ।
तदा संपूजयेद् धीमान्, खेचरैः सहितान् जिनान् ॥ ७ ॥ (अनु.) ॐ आदित्य-सोम-मङ्गल-बुधगुरुशुक्राः शनैश्वरो राहुः ।
| (अनु.)
केतुप्रमुखाः खेटाः, जिनपतिपुरतोऽवतिष्ठन्तु || ८ || (आर्या) पुष्पगन्धादिभिर्धूपैर्नैवेद्यैः फलसंयुतैः । वर्णसदृशदानैव वस्त्रे दक्षिणान्वितैः ॥ ९ ॥ (अनु.) जिनानामग्रतः स्थित्वा, ग्रहाणां शान्तिहेतवे । नमस्कारस्तवं भक्त्या, जपेदशेत्तरं शतम् । १० । भद्रबाहुरुवाचैवं पञ्चमः श्रुतवली | विद्याप्रवादतः पूर्वाद, ग्रहशान्तिरुदीरिता ॥ ११ ॥ (अनु.) पछी नैवेद्यादिन था हाथमा लई नीचेनुं काव्य तथा मंत्र बोली नवग्रहना पाटला उपर चढाव:-- जिनेन्द्रभक्त्या जिनभक्तिभाजां जुषन्तु पूजावलिपुष्पधूपान् । ग्रहागता ये प्रतिकूलभावं, ते सानुकूला वरदा भवन्तु ॥ १ ॥ ( उपजाति)
ional
For Private & Personal Use Only
॥४९॥
www.jainelibrary.org