SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ॥४९॥ ૧૩ Jain Education! जनॉलग्ने च राशौ च पीडयन्ति यदाः ग्रहाः । तदा संपूजयेद् धीमान्, खेचरैः सहितान् जिनान् ॥ ७ ॥ (अनु.) ॐ आदित्य-सोम-मङ्गल-बुधगुरुशुक्राः शनैश्वरो राहुः । | (अनु.) केतुप्रमुखाः खेटाः, जिनपतिपुरतोऽवतिष्ठन्तु || ८ || (आर्या) पुष्पगन्धादिभिर्धूपैर्नैवेद्यैः फलसंयुतैः । वर्णसदृशदानैव वस्त्रे दक्षिणान्वितैः ॥ ९ ॥ (अनु.) जिनानामग्रतः स्थित्वा, ग्रहाणां शान्तिहेतवे । नमस्कारस्तवं भक्त्या, जपेदशेत्तरं शतम् । १० । भद्रबाहुरुवाचैवं पञ्चमः श्रुतवली | विद्याप्रवादतः पूर्वाद, ग्रहशान्तिरुदीरिता ॥ ११ ॥ (अनु.) पछी नैवेद्यादिन था हाथमा लई नीचेनुं काव्य तथा मंत्र बोली नवग्रहना पाटला उपर चढाव:-- जिनेन्द्रभक्त्या जिनभक्तिभाजां जुषन्तु पूजावलिपुष्पधूपान् । ग्रहागता ये प्रतिकूलभावं, ते सानुकूला वरदा भवन्तु ॥ १ ॥ ( उपजाति) ional For Private & Personal Use Only ॥४९॥ www.jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy