________________
अञ्जन
प्रकल्प
॥५०॥
"ॐ नमो ही भो भो सूर्यादयो नवग्रहा विघ्नप्रशान्तिकरा भगवदाज्ञया सावधाना भवन्तु स्वाहा ॥
॥ इति नवग्रहपूजनविधिः॥ अथ अष्टमङ्गलपूजन विधि : सौ प्रथम नीचेनो श्लोक बोली अष्टमंगलना पाटला उपर कुसुमांजलि करवी : मङ्गलं श्रीमदर्हन्तो, मङ्गलं जिनशासनम् ।
मङ्गलं सकलसङ्घो, मङ्गलं पूजका अमी ॥१॥ ( अनुष्टुभ् ) त्यारबाद नीचेना श्लोक बोलतां क्रमसर स्वस्तिकादिक आठे मंगलोने वधावी पान-चोखा-सोपारी आदि मूकवा :स्वस्तिक :--स्वस्ति भूगगननागविष्टपे-धूदितं जिनवरोदयेक्षणात् ।
स्वस्तिकं तदनुमानतो जिन-स्याग्रतो बुधजनैर्विलिख्यते ॥ १ ॥ (स्वागता) २. श्रीवत्स : -अन्तःपरमज्ञानं, यद् भाति जिनाधिनाथहृदयस्य ।
तच्छीवत्सव्याजात , प्रकटीभूतं बहिवन्दे ॥ २ ॥ ( आर्या ) १. अष्टमंगलपूजन विधि प्रतिष्ठाकल्पमा आवती नथी परंतु हाल दिक्पाल ग्रहपूजन साथे करावाय छे तेथी अहीं आपेल छे. २. अष्टमंगलनी रचना माटे परिशिष्ट नं. २ क जुओ.
॥५॥
Jain Education in
For Private & Personal Use Only
linelibrary.org