________________
अञ्जन
प्र. कल्प
॥५१॥
Jain Education Int
३. पूर्ण कळश :- विश्वत्रये च स्वकुले जिनेशो व्याख्यायते श्री कलशायमानः । अतोऽत्र पूर्ण कलशं लिखित्वा जिनार्चनाकर्म कृतार्थयामः ||३||
४. `भद्रासन :– जिनेन्द्रपादैः परिपूज्यपुष्टै - रतिप्रभावैरतिसन्निकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्र - पुरो लिखेन्मङ्गलसत्प्रयोगम् । ॥४॥ ५. नन्द्यावर्त :- त्वत्सेवकानां जिननाथ ! दिक्षु सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्धा नवकोणनन्द्यावर्तः सतां वर्तयतां सुखानि ॥ ५ ॥
( उपजातिः )
Private & Personal Use Only
( उपजातिः )
( उपजाति: ) ६. वर्धमान संपुट:- पुण्यं यशः समुदयः प्रभुता महत्वं, सौभाग्य--धी- विनय शर्म - मनोरथाश्च । वर्धन्त एव जननायक ! ते प्रसादा- तद्वर्धमान युगसंपुटमादधामः ||६|| (वसन्ततिलका) ७. मत्स्ययुग्म :-- ववध्यपञ्चशरकेतनभावक्लृप्तं कर्तुं मुधा भुवननाथ ! निजापराधम् । सेवां तनोति पुरतस्तव मीनयुग्मं श्राद्धैः पुरो विलिखितं निरुजाऽऽङ्गयुक्त्या ॥७॥ (बसन्त)
॥५१॥
www.jainelibrary.org