SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ॥५१॥ Jain Education Int ३. पूर्ण कळश :- विश्वत्रये च स्वकुले जिनेशो व्याख्यायते श्री कलशायमानः । अतोऽत्र पूर्ण कलशं लिखित्वा जिनार्चनाकर्म कृतार्थयामः ||३|| ४. `भद्रासन :– जिनेन्द्रपादैः परिपूज्यपुष्टै - रतिप्रभावैरतिसन्निकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्र - पुरो लिखेन्मङ्गलसत्प्रयोगम् । ॥४॥ ५. नन्द्यावर्त :- त्वत्सेवकानां जिननाथ ! दिक्षु सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्धा नवकोणनन्द्यावर्तः सतां वर्तयतां सुखानि ॥ ५ ॥ ( उपजातिः ) Private & Personal Use Only ( उपजातिः ) ( उपजाति: ) ६. वर्धमान संपुट:- पुण्यं यशः समुदयः प्रभुता महत्वं, सौभाग्य--धी- विनय शर्म - मनोरथाश्च । वर्धन्त एव जननायक ! ते प्रसादा- तद्वर्धमान युगसंपुटमादधामः ||६|| (वसन्ततिलका) ७. मत्स्ययुग्म :-- ववध्यपञ्चशरकेतनभावक्लृप्तं कर्तुं मुधा भुवननाथ ! निजापराधम् । सेवां तनोति पुरतस्तव मीनयुग्मं श्राद्धैः पुरो विलिखितं निरुजाऽऽङ्गयुक्त्या ॥७॥ (बसन्त) ॥५१॥ www.jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy