________________
अञ्जन प्र.कल्प
॥४८॥
RECORRECIRCCAREERALERGROGREGORIES
जिनेन्द्रैः खेचरा ज्ञेयाः, पूजनीया विधिक्रमात् ।
पुष्पैविलेपनैपै-नैवेद्यैस्तुष्टिहेतवे ॥ २ ॥ (अनु.) पद्मप्रभस्य मार्तण्ड-श्चन्द्रश्चन्द्रप्रभस्य च ।
____ वासुपूज्यस्य भूपुत्रो, बुधस्याष्टौ जिनेश्वराः॥ ३ ॥ (अनु.) विमलाऽनन्तधर्माणः, शान्तिः कुन्थुर्नमिस्तथा ।
वर्धमानस्तथैतेषां, पादपद्मे बुधं न्यसेत् ॥ ४ ॥ (अनु.) ऋषभाजितसुपार्था-श्राभिनन्दनशीतलौ।
सुमतिः सम्भवस्वामी, श्रेयांसश्चेषु गीष्पतिः ॥ ५ ॥ (अनु.) सुविधेः कथितः शुक्रः, सुव्रतस्य शनैश्वरः।।
नेमिनाथे भवेदाहुः, केतुः श्रीमल्लिपार्श्वयोः ॥ ६ ॥ (अनु.)
CROCARRISIS LOGIA
॥४८॥
Jain Education 1
1onal
For Private & Personal Use Only
imw.jainelibrary.org