SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र.कल्प ॥४८॥ RECORRECIRCCAREERALERGROGREGORIES जिनेन्द्रैः खेचरा ज्ञेयाः, पूजनीया विधिक्रमात् । पुष्पैविलेपनैपै-नैवेद्यैस्तुष्टिहेतवे ॥ २ ॥ (अनु.) पद्मप्रभस्य मार्तण्ड-श्चन्द्रश्चन्द्रप्रभस्य च । ____ वासुपूज्यस्य भूपुत्रो, बुधस्याष्टौ जिनेश्वराः॥ ३ ॥ (अनु.) विमलाऽनन्तधर्माणः, शान्तिः कुन्थुर्नमिस्तथा । वर्धमानस्तथैतेषां, पादपद्मे बुधं न्यसेत् ॥ ४ ॥ (अनु.) ऋषभाजितसुपार्था-श्राभिनन्दनशीतलौ। सुमतिः सम्भवस्वामी, श्रेयांसश्चेषु गीष्पतिः ॥ ५ ॥ (अनु.) सुविधेः कथितः शुक्रः, सुव्रतस्य शनैश्वरः।। नेमिनाथे भवेदाहुः, केतुः श्रीमल्लिपार्श्वयोः ॥ ६ ॥ (अनु.) CROCARRISIS LOGIA ॥४८॥ Jain Education 1 1onal For Private & Personal Use Only imw.jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy