________________
अञ्जन प्र.कल्प
॥४७॥
SAHASHA
९ केतु पूजन:-- केतुर्नु आह्वान नीचेनो श्लोक तथा मंत्र बोली करवु:-- राहोः सप्तमराशिस्थः, कारणे दृश्यतेऽम्बरे ।
दाडिमस्य विचित्रान्नै-स्तृप्यते चित्रपूजया ॥ ९ ॥ (अनु.) ॐ हीं केतो ! श्री पार्श्वजिनशासनवासिन् ! अपरोत्तरदिग्दलासिने, धूमवर्णाक्षसूत्रकुण्डिकालङ्कृतपाणिद्वयानेकस्वभावात्मने, श्री केतवे सायु०, सवाह, सपरि० इह अमुक अमुक० जिनबिम्बाञ्जनः आगच्छ,२ पूजां गृहाण,२ | पूजायामवतिष्ठ,२ स्वाहा ॥
पूजन मंत्र:-ॐ केतवे नमः ।
(अकलबेरनी के गोमेद कनी माळाथी-'ॐ कां की कटटटः छत्ररूपाय राहतनवे केतवे नमः स्वाहा' मंत्र | १०८ वार गणवो.) ॥९॥ ___त्यार बाद नीचे प्रमाणे 'ग्रहशान्तिस्तोत्र' बोलवुः-- जगद्गुरुं नमस्कृत्य, श्रुत्वा सद्गुरुभाषितम् ।
ग्रहशान्ति प्रवक्ष्यामि, भव्यानां सुखहेतवे ॥ १ ॥ (अनु.)
RRRRRRRRR
R A
॥४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org