________________
अञ्जन प्र.कल्प
॥४३॥
श्रीभौमाय गजवाहनाय सायु०, सवाह०, सपरि० इह अमुक अमुक. जिनबिम्बाञ्जन आगच्छ २, पूजां गृहाण २, पूजायामवतिष्ठ २ स्वाहा ॥
पूजनमंत्रः-ॐ भौमाय नमः।
(परवाळानी माळाथी-'ॐ नमो भूमिपुत्राय भूभृकुटिल नेत्राय वक्रवदनाय द्रः सः मङ्गलाय स्वाहा' मंत्र १०८ पार गणवो.) ॥३॥
४ बुध पूजन:बुधन आह्वान नीचेनो श्लोक तथा मंत्र बोली करवु:कर्केटिरूपरूपाद्यैः, धूपपुष्पानुलेपनैः।
दुग्धान्नैवग्नारिङ्गै-स्तर्पितः सोमनन्दनः ॥ ४ ॥ (अनु.) ॐ हौँ बुध ! श्री शान्तिजिनशासनवापिन् ! ह्रीँ पूर्वोत्तरदिग्दलासिने, हेमप्रभाक्षकमण्डलुव्यग्रपाणये, ॐ बुधाय, केसरिवाहनाय, गदाधराय सायु०, स्वाह०, सपरि० इह अमुक अमुक० जिनविम्बाञ्जन आगच्छ २, पूजां गृहाण२, पूनाय मातिप्ठ २ स्वाहा ।।
॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org