________________
अञ्जन प्र.कल्प
॥४४॥
SUCCESS
पूजन मंत्र:-ॐ बुधाय नमः । (केरवा (नीलमणि नी माळाथी-ॐ नमो बुधाय श्राँ श्रीँ श्रः द्रः स्वाहा' मंत्र १०८ वार गणवो.) ॥४॥ ५ गुरु पूजन:गुरुर्नु आहान नीचेनो भोक तथा मंत्र बोली करवु:-- उत्तराफल्गुनीजातः, सिन्धुदेशसमुद्भवः ।
दश्यन्नमातुलिङ्गेश्व, तुष्टः पुष्पैविलेपनैः ॥ ५ ॥ (अनु.) ॐ ह्रीँ बृहस्पते ! श्री आदिनाथजिनशासनवासिन् ! उत्तरदिग्दलासिने, पीतद्युत्यक्षसूत्रकुण्डिकायुतपाणये, ॐ त्रिदशा| चार्यबृहस्पतये, पुस्तकहस्ताय, हंसगरुडबाहनाय, सायु०, सबाह०, सपरि०, इह अमुक अमु० जिनविम्बाञ्जन० आगच्छ२; पूजां गृहाण२; पूजायामवतिष्ठ२ स्वाहा ॥
पूजन मंत्र:-ॐ बृहस्पतये नमः । (केरवानी नवकारवाळीथी-'ॐ ग्राँ ग्रौँ यूं बृहस्पतये मुरपूज्याय नमः स्वाहा' मंत्र १०८ बार गणवो.) ॥५॥ ६ शुक्र पूजन:शुक्रतुं आहान नीचेनो श्लोक तथा मंत्र बोली कर:--
॥४४॥
Jain Education
Rinal ता
For Private & Personal Use Only
ainelibrary.org