________________
अञ्जन प्र.कल्प
॥४२॥
२ चंद्र पूजन:-- चंद्रनुं आहान नीचेना श्लोक तथा मंत्र बोली करवु:अत्रिनेत्रसमुद्भूत-क्षीरसागरसम्भवः । जातो यवनदेशे तु, चित्रायां समदृष्टिकः ॥२॥ (अनु.)
ॐ ह्रीँ चन्द्र ! श्री चन्द्रप्रभनिनशासनवासिन् , प्रतीचीदिग्दलोद्भूत ! अक्षमालाकमलाम्बुपाणये, अमृतात्मने, श्री | सोमाय, धवलद्युतिकराय, मृगवाहनाय, सायु०, सबाह०, सपरि० इह अमुक अमुक. जिनविम्बाञ्जन० आगच्छ २, | पूजां गृहाण २; पूजायामवतिष्ठ २; स्वाहा ॥
पूजनमंत्र:-ॐ सोमाय नमः । (स्फटिकनी माळाथी 'ॐ रोहिणीपतये चन्द्राय ॐ ही द्रा द्री चन्द्राय नमः स्वाहा' मंत्र १०८ वार गणवो.) ॥२॥ ३ मंगळ पूजन:मंगळ- आहान नीचेनो श्लोक तथा मंत्र बोली कर:सर्वदा वासुपूज्यस्य, नाम्ना शान्तिकरो भवेत् ।
रक्षां कुरु धरापुत्र !, अशुभोऽपि शुभोऽपि वा ॥ ३ ॥ (अनु ) ॐ ह्रीं भौम ! श्री वासुपूज्यजिनशासनवासिन् ! वारुणदिग्दलासिने, रक्तप्रभाक्षसूत्रवलयकुण्डिकालङ्कृते, । ॥४२॥
RRCREARREARS
Jain Education a
Mainelibrary.org
For Private & Personal Use Only
nal