________________
अञ्जन प्र. कल्प
॥४१॥
૧૧
Jain Education Int
१- सूर्य पूजन :--
सूर्यनुं आह्नान नीचेनो श्लोक तथा मंत्र बोली करवुं :--
सूर्यो द्वादशरूपेण, माठरादिभिरावृतः ।
अशुभोऽपि शुभस्तेषां सर्वदा भास्करो ग्रहः || १ || (अनु.)
ॐ ह्रीँ आदित्य ! श्री पद्मप्रभजिनशासनवासिन् ! श्री सूर्याय सहस्रकिरणाय, गज- वृषभ - सिंह- तुरगवाहनाय, रक्तवर्णाय दिव्यरूपाय, द्युतिरूपाय, सायुधाय, सवाहनाय, सपरिच्छदाय, इह अमुक अमुक० जिनबिम्बाञ्जनशलाकाप्रतिष्ठा महोत्सवे आगच्छ आगच्छः पूजां गृहाण गृहाणः पूजायामवतिष्ठ अवतिष्ठ स्वाहा ।
पूजन मंत्र :- ॐ सूर्याय नमः ॥
(वाळानी माळाथी “ ॐ ह्रीँ रत्नाङ्कसूर्याय सहस्रकिरणाय नमः स्वाहा " मंत्र १०८ बार गणवो . )
१. अहीं नवग्रहपूजन तथा दिक्पालपूजनमां- “ॐ नम आदित्याय सवाहनाय सपरिकराय सायुधाय चन्दनं समर्पयामि स्वाहा: पुष्पं समर्पयामि स्वाहा, व समर्पयामि स्वाहा, फलं समर्पयामि स्वाहा, धूपमात्रापयामि स्वाहा, दीपं दर्शयामि स्वाहा, नैवेद्य समर्पयामि स्वाहा अक्षतं तांबूलं द्रव्यं सर्वोपचारान् समर्पयामि स्वाहा " आ मंत्रो कही ते ते द्रव्यनुं समर्पण करवामां आवे छे. २. ग्रहनी माला गणबानुं सूचन प्रतिष्ठाकल्पमां छे. परंतु मंत्र जणावेल नथी तेथी अहीं शान्तिस्नात्रनी प्रतानुसार ग्रहनां मंत्रो लीधा छे.
For Private & Personal Use Only
॥४१॥
ainelibrary.org