________________
-
अञ्जन प्र.कल्प
-
॥२९॥
4950CROCOCCALCULARGESCLOSE
पछी "श्री शांतिनाथ आराधनार्थ" करेमि काउ० वंदण०, अन्नत्थ० १ नव० नो काउ० पारी नमो०
शान्तिः शान्तिकरः श्रीमान् ; शान्ति दिशतु मे गुरुः।
__शान्ति रेव सदा तेषां, येषां शान्तिगृहे गृहे ॥ ६ ॥ (अनु.) पछी "श्री क्षेत्रदेवता आराधनार्थ" करेमि काउ० अन्नत्थ. १ नव० नो काल पारी नमो:यस्याः क्षेत्र समाश्रित्य, साधुभिः साध्यते क्रिया ।
सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥ ७ ॥ (अनु.) "श्री शासन देवता आराधनार्थ" करें० काउ० अन्नत्थ० १ नव० नो काउ० पारी नमो०उपसगेवलपविलयन-निरता जिनशासनावनैकरताः।
द्रुतमिह समीहितकृते स्युः, शासनदेवता भवताम् ॥ ८ ॥ (आर्या) प्रगट नवकार बोली नमु०, जावंति० जावंत०; लमो०, स्तवन अने जय वीयराय कहेवा.
॥ इति नन्द्यावर्तपूजनविधिः ॥ ॥ इति द्वितीयदिनविधिः ॥
॥२९॥
Jain Education Intel
For Private & Personal use only
Dinelibrary.org