SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ - अञ्जन प्र.कल्प - ॥२९॥ 4950CROCOCCALCULARGESCLOSE पछी "श्री शांतिनाथ आराधनार्थ" करेमि काउ० वंदण०, अन्नत्थ० १ नव० नो काउ० पारी नमो० शान्तिः शान्तिकरः श्रीमान् ; शान्ति दिशतु मे गुरुः। __शान्ति रेव सदा तेषां, येषां शान्तिगृहे गृहे ॥ ६ ॥ (अनु.) पछी "श्री क्षेत्रदेवता आराधनार्थ" करेमि काउ० अन्नत्थ. १ नव० नो काल पारी नमो:यस्याः क्षेत्र समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥ ७ ॥ (अनु.) "श्री शासन देवता आराधनार्थ" करें० काउ० अन्नत्थ० १ नव० नो काउ० पारी नमो०उपसगेवलपविलयन-निरता जिनशासनावनैकरताः। द्रुतमिह समीहितकृते स्युः, शासनदेवता भवताम् ॥ ८ ॥ (आर्या) प्रगट नवकार बोली नमु०, जावंति० जावंत०; लमो०, स्तवन अने जय वीयराय कहेवा. ॥ इति नन्द्यावर्तपूजनविधिः ॥ ॥ इति द्वितीयदिनविधिः ॥ ॥२९॥ Jain Education Intel For Private & Personal use only Dinelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy