________________
अञ्जन प्र. कल्प
॥१२॥
Jain Education I
उपाध्याया अनमिकाभ्यां नमः । ॐ ह्रीँ सर्वसाधवः कनिष्ठिकाभ्यां नमः । ॐ ह्रां ह्रीँ हूँ हूँ ह्रीँ हू: अ-सि-आ-उ-सा. सम्यग्ज्ञानदर्शनचारित्राणि धर्मः करतलकरपृष्ठाभ्यां नमः ॥
पछी नीचेना वे श्लोको बोली अंकुशमुद्राथी जळ खेचं :--
क्षीरोदधे ! स्वयम्भूश्व, सरः पद्ममहाद्रह ! । शीते ! शीतोदके ! कुण्डस्मिन् सन्निधिं कुरु || १ || (अनुष्टुभ् )
गङ्गे ! च यमुने चैव गोदावरि ! सरस्वति ! | कावेरि ! नर्मदे ! सिन्धो !; tosस्मिन् सन्निधिं कुरु || २ || (अनुष्टुभ् ) त्यार बाद नीचेनो मन्त्र ऋणवार बोली कूर्ममुदाए अथवा मत्स्यमुद्राए जळ स्थापवुं :ॐ ह्रीँ अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं स्रावय स्रावय से से क्लीँ क्लीँ ब्लू ब्लू द्रां द्रां द्रीं ह्रीँ द्राय द्रावय जलदेवीदेवा अत्र आगच्छत आगच्छत स्वाहा ||
पछी "ॐ ह्रीँ क्लीँ ब्लू जलचन्दनपुष्पाक्षतफलनैवेद्यदीपधूपं समर्पयामि " एम बोली बलिदानरुपे पुष्प नाळियेर अथवा बीजा फळो वि. पाणीमां पधराववा. ते वखते “ॐ आँ ह्रीँ क्रीँ जलदेवि ! पूजाबलिं गृहाण गृहाण स्वाहा " ए पाठ बोलवो. पछी ४ के ८ कळशो भखा तथा त्यां लाड वि. नैवेद्य सूकवा. पछी नीचेनो पाठ बोलवो :
For Private & Personal Use Only
॥१२॥
wwww.jainelibrary.org