SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ अंजन प्र.कल्प ||२०२॥ मालती-विचकिलोज्ज्वलमल्ली-कुन्द पाटलमुवर्णसुमैश्च । केतकैविरचिता जिनपूजा, मङ्गलानि सकलानि विदध्यात् ॥१॥ (स्वागता ३-८) स्नात्रं कृत्वा सुराधीशै-जिनाधीशस्य वर्मणि । यत्पुष्पारोपणं चक्रे, तदस्त्वस्मत्करैरिह ॥२॥ (अनु.) पछी नीचेना वे श्लोक बोली मुगट-कुंडल-हारादि आभूषणो पहेराबवा :केयूरहारकटकैः पटुभिः किरीटैः, सत्कुण्डलैर्मणिमयी भिरथोर्मिकाभिः ।। बिम्ब जगत्त्रयपतेरिह भूषयित्वा, पापोच्चयं सकलमेव निकृन्तयामः ॥१॥ (वसन्त.) या भूषा त्रिदशाधीशैः, स्नात्रान्ते मेरुमस्तके । कृता जिनस्य सा ऽत्राऽस्तु, भविभूषणार्जिता ॥२॥ (अनु.) पछी नीचेना बे श्लोक बोली फळपूजा करवी :--- सम्मालिकेर-फलपूर-रसाल-जम्बु-द्राक्षा-परूपक-सुदाडिम-नागरिगैः । वाताम-पूग-कदलीफल-जम्भमुख्यैः, श्रेष्ठैः फलैजिनपतिं परिपूजयामः॥१॥ (वसन्त.) . यत्कृतं स्नात्रपर्यन्ते, सुरेन्द्रैः फलढौकनम् । तदिहास्मत करादस्तु, यथासम्पत्तिनिर्मितम् ॥२॥ (अनु.) पछी नीचेनो श्लोक बोली अक्षतपूजा करवी:अखण्डिताक्षतैः पूजा, या कृता हरिणाऽर्हतः । साऽस्तु भव्यकराम्भोज-रत्र बिम्बे विनिर्मिता ॥१॥ (अनु.) C२०२॥ Jain Education Int For Private & Personal Use Only Inmainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy