SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ॥२०१॥ પા Jain Education Int चतुर्षुपभगृङ्गोत्थ-धाराष्टकमुदञ्चयन् । सौधर्माधिपतिः स्नात्रं, विश्वभर्तुरपूरयत् ॥ १६ ॥ (अनु.) शेषं क्रमेण तदनन्तरमिन्द्रवृन्दं, कल्पासुरर्क्ष-वननाथमुखं व्यधत्त । स्नात्रं जिनस्य कलशैः कलितप्रमोद, ग्रावारवेद विनिवारितसर्वपापम् ॥ १७ ॥ ( वसन्त ) तस्मिन् क्षणे बहुलवादितगीतनृत्य-गर्भ महं च सुमनोऽप्सरसो व्यधुस्तम् । नादधे स्फुसदाविनिविष्टयोग - स्तीर्थङ्करोऽपि हृदये परमाणु चित्तम् || १८ || (वसन्त . ) मेरुशङ्गे च यत्स्नात्रं, नगद्भर्तुः सुरैः कृतम् । बभूव तदिहास्त्वेत - दस्मत्करनिषेकतः ॥ १९॥ (अनु.) आ ज "मेरुशृङ्गे" "लोक बोली दरेके अभिषेक करवा त्यार बाद कोमल हाथे अंगलूणादिक करी सौ प्रथम कस्तूरी चंदनादितुं विलेपन नीचेना वे श्लोक बोली करवुं : कस्तूरिकाकुङ्कुमरोहणद्रुः कर्पूरकल्लोलविशिष्टगन्धम् । विलेपनं तीर्थपतेः शरीरे, करोतु सङ्घस्य सदा विवृद्धिम् ||१|| ( उपेन्द्रवज्रा ) तुरापाद स्नात्रपर्यन्ते विदधे यद्विलेपनन् । जिनेश्वरस्य तद्भूयादत्र विम्वेऽस्मदाद्यतम् ||२|| (अनु.) पछी नीचेना वे श्लोक बोली फूलनी माला चढावधी : For Private & Personal Use Only ॥२०१॥ jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy