________________
अञ्जन
प्र. कल्प
॥२०१॥
પા
Jain Education Int
चतुर्षुपभगृङ्गोत्थ-धाराष्टकमुदञ्चयन् । सौधर्माधिपतिः स्नात्रं, विश्वभर्तुरपूरयत् ॥ १६ ॥ (अनु.) शेषं क्रमेण तदनन्तरमिन्द्रवृन्दं, कल्पासुरर्क्ष-वननाथमुखं व्यधत्त । स्नात्रं जिनस्य कलशैः कलितप्रमोद, ग्रावारवेद विनिवारितसर्वपापम् ॥ १७ ॥ ( वसन्त ) तस्मिन् क्षणे बहुलवादितगीतनृत्य-गर्भ महं च सुमनोऽप्सरसो व्यधुस्तम् ।
नादधे स्फुसदाविनिविष्टयोग - स्तीर्थङ्करोऽपि हृदये परमाणु चित्तम् || १८ || (वसन्त . ) मेरुशङ्गे च यत्स्नात्रं, नगद्भर्तुः सुरैः कृतम् । बभूव तदिहास्त्वेत - दस्मत्करनिषेकतः ॥ १९॥ (अनु.) आ ज "मेरुशृङ्गे" "लोक बोली दरेके अभिषेक करवा त्यार बाद कोमल हाथे अंगलूणादिक करी सौ प्रथम कस्तूरी चंदनादितुं विलेपन नीचेना वे श्लोक बोली करवुं :
कस्तूरिकाकुङ्कुमरोहणद्रुः कर्पूरकल्लोलविशिष्टगन्धम् ।
विलेपनं तीर्थपतेः शरीरे, करोतु सङ्घस्य सदा विवृद्धिम् ||१|| ( उपेन्द्रवज्रा ) तुरापाद स्नात्रपर्यन्ते विदधे यद्विलेपनन् । जिनेश्वरस्य तद्भूयादत्र विम्वेऽस्मदाद्यतम् ||२|| (अनु.) पछी नीचेना वे श्लोक बोली फूलनी माला चढावधी :
For Private & Personal Use Only
॥२०१॥
jainelibrary.org