________________
अञ्जन
प्र. कल्प
॥२०३॥
पछी नीचेना वे श्लोक बोली बिंव आगळ पाणीनो कलश मूकवो :
निर्झरनदीपयोनिधि-वापीकूपादितः समानीतम् । सलिलं जिनपूजाया - महाय निहन्तु भवदाहम् ||१|| (आर्या ) मेरुशृङ्गे जगद्भर्तुः, सुरेन्द्रैयैज्जलार्चनम् । विहितं तदिह प्रौढि - मातनोस्त्रस्मदाद्यतम् ||२|| (अनु.) पछी नीचेना वे श्लोक बोली धूपपूजा करवी :
कर्पूरागरुचन्दनादिभिरलं, कस्तूरिकामिश्रितैः; सिल्हाद्यैः सुसुगन्धिभिर्वहुतरै - धूपैः कृशान्द्गतैः । पातालक्षितिगोनिवासिमरुतां, संप्रीण कैरुनमै - धूमाक्रान्तनभस्तलैर्जिनपतिं संपूजयामोऽधुना ॥ | १ || ( शार्दूल . ) या धूपपूजा देवेन्द्रः स्नात्रानन्तरमादधे । जिनेन्द्रस्यास्मदुत्कर्षा दस्तु साऽत्र महोत्सवे ||२|| (अनु.) पछी नीचेना वे श्लोक बोली दीप करवो :
अन्तर्ज्योति - द्यतितो यस्य कायोः यत्संस्मृत्या, ज्योतिरुत्कर्षमेति ।
तस्याभ्याशे, निर्मितं दीपदानं लोकाचार - ख्यापनाय प्रभाति ।। १ ।। (शालिनी) या दीपमाला देवेन्द्रैः, सुमेरौ स्वामिनः कृता । साऽत्रान्तर्गतमस्माकं विनिहन्तु तमोभरम् || २ || (अनु.) पछी नीचेनो श्लोक बोली नैवेद्यपूजा करवी :
ओदनैर्विविधैः शाकैः, पक्वान्नैः षड्रसान्वितैः । नैवेद्यैः सर्वसिद्धयर्थं जायतां जिनपूजनम् ॥ पछी नीचे श्लोक बोली सर्वधान्य सूकवा :
Jain Education International
For Private & Personal Use Only
१ ॥ (अनु.)
॥२०३॥
www.jainelibrary.org