________________
अञ्जन | प्र.कल्प
॥१९९॥
RECORRESHALA
नमो अरिहंताणं; नमोऽर्हत--
पूर्व जन्मनि विश्वभर्तुरधिकं, सम्यक्त्यभक्तिस्पृशः। सूतेः कर्मसमीरवारिदमुखं, काष्ठाकुमार्यों व्यधुः। तत्कालं तविषेश्वरस्य निविडं, सिंहासनं प्रोन्नतं; वातो(तसमुधुरध्वजपट-प्रख्यां स्थिति व्यानशे ॥ १ ॥ (शार्दल) क्षोभात्तत्र सुरेश्वरः प्रसमर-क्रोधक्रमाक्रान्तधीः, कृत्वाऽल तकसिक्तकूर्मसदृशं, चक्षुःसहस्रं दधौ ।। वनं च स्मरणागतं करगतं, कुधन प्रयुक्तावधि-ज्ञानात्तीर्थकरस्य जन्म भुवने, भद्रंकरं ज्ञातवान् ॥२॥ (शादेल) नम नम इति शब्दं, ख्यापयंस्तीर्थनार्थः स झटिति नमति स्म, प्रौढसम्यक्त्वभक्तिः। तदनु दिवि विमाने, सा सुघोषाख्यघण्टा । सुररिपुमदमोधा-घातिशब्दं चकार ।। ३ ।। (मालिनी) द्वात्रिंशल्लक्षविमान-मण्डले तत्समा महाघण्टाः । नेदुः सुदुःअधर्माः, हर्पोत्कर्ष वितन्वन्त्यः॥४॥ (आर्या) तस्मान्निश्चित्य विश्वा-धिपतिजनुरथो, निजरेन्द्रः स्वकल्पान् ।
कल्पेन्द्रान् व्यनरेन्द्रा-नधि भवनपतीं-स्तारकेन्द्रान् समस्तान् । अाहाय्याऽऽहाय्य तेषां, समुखभवगिरा-ख्याय सर्व स्वरूप
श्रीमत्कार्तस्वराद्रेः, शिरसि परिकरा-लङ्कृतान् प्राहिणोच ॥ ५॥ (स्रग्धरा) ततः स्वयं शक्रसुराधिनाथः, प्रविश्य तीर्थकर जन्मगेहम् ।।
परिच्छदैः सामथो जिनाम्बा, प्रसापयामास वरिष्ठविद्यः॥६॥ (उपेन्द्रवत्रा)
RRRRRRRRRRRROR
॥१९९॥
Jain Education Indianal
For Private & Personal Use Only
www.jainelibrary.org.