________________
अञ्जन प्र.कल्प
॥१९
॥
तामेवानुकृति विधाय हृदये, भक्तिप्रकर्षान्विताः; कुर्मः स्वस्वगुणानुसारवशतो, बिम्बाभिषेकोत्सवम् बीजीवार कुसुमांजलि:-नमोऽहत
मृत्कुम्भाः कलयन्तु रत्नघटितां, पीठं पुनर्मेरुता-मानीतानि जलानि सप्तजलधि-क्षीराज्यदध्यात्मताम् ।
बिम्बं पारगतत्वमत्र सकलः, सङ्गः सुराधीशतां, येन स्यादयमुत्तमः सुविहितः, स्नात्राभिषेकोत्सवः । त्रीजीवार कुसुमांजलि:-नमोऽहंत
आत्मशक्तिसमानीतः, सत्यं चामृतवस्तुभिः। तदवादिकल्पनां कृत्वा, स्नापयामि जिनेश्वरम् ॥३॥ (अनु.) पछी दूधनो कळश लइ नीचेनो श्लोक बोली अभिषेक करवोः
भगवन्मनोगुणयशोऽनुकारि-दुग्धाब्धितः समानीतम् । दुग्ध विदग्धहृदयं, पुनातु दत्तं जिनस्नात्रे ॥ १॥ (आर्या) पछी दहीनो कळश लइ नीचेनो श्लोक बोली अभिषेक करवोः
दधिमुखमहीध्रवर्ण, दधिसागरत: समाहृतं भक्त्या । दधि विदधातु शुभविधि, दधिसार पुरस्कृतं जिनस्नात्रे ॥२॥ (आयर्या) पछी घीनो कलश लइ नीचेनो श्लोक बोली अभिषेक करवोः
स्निग्धं मृदु पुष्टि करं, जीवनमतिशीतलं सदाभिख्यम् । जिनमतवद् घृतमेतत्, पुनातु लग्नं जिनस्नात्रे ॥३॥ (आर्या) R पछी शेरडीना रसनो कळश लइ नीचेनो श्लोक बोली अभिषेक करवोः
मधुरिममधुरीणविधुरित-सुधाऽधराऽऽधार आत्मगुणवृत्त्या । शिक्षयतादिक्षुरसो विचक्षणोघं जिनस्नाः ॥ ४॥ (आर्या)
HARER
॥१९७॥
५०
Jain Education International
For Private & Personal Use Only
Mainelibrary.org