________________
अञ्जन
प्र. कल्प
॥१९६॥
Jain Education
किरणजालं सुतं ससि सुंदर, निहय-तम-पसर-महरुग्गयं दिणयरं ॥ ६ ॥ गम्भ (६ चंद्र ७ सूर्य) फलिह-डंडग्ग-लोलंत - सिय-धयवर्ड, पुन्नकलसं च सुहकमल-गंधुग्भडं || ७ || गव्भ. (८ ध्वजा ९ कुंभ) कुमुयकतहार-रम्मं महंतं सरं, बहुल-कल्लोल-मालाउरं सारं ॥ ८ ॥ गम्भ. (१० पद्मसरोवर ११ सागर ) विवि-मणि-भ-सालं विमाणं वरं, कंति कन्चुरिय-गयणं च रयणुक्करं ।। ९ ।। गम. (१२ विमान, १३ रत्नराशि ) धूमरहियं तदा हुयवहं सुमिणए, देवी वयणम्त्रि पविसंतयं पेन् ॥ १० ॥ गम्भ (१४ निर्धूम अग्नि) ।। इति च्यवनकल्याणक चैत्यवन्दन तथा स्तवन । परि. १ लृ ॥ परिशिष्ट नं. १
बृहत्स्नानविधिः - ( पाना नं. ९०नी टिप्पण)
मेरु पर्वत उपर प्रभुजीने लई गया बाद आचारदिनकर - अर्हत्पूजनादिकमां आवती " बृहत्स्नात्रविधि " प्रमाणे समयानुसार संपूर्ण श्रीजिनजन्माभिषेक महोत्सव करावी शकाय २५० अभिषेक सुधी विधि करावी अष्टप्रकारी पूजा arat aste अथवा केवल ' पूर्व जन्मनि विश्वभर्तुरधिकं ' आदि १९ श्लोको बोलीने पण २५० अभिषेक करावी rgप्रकारी पूजादिक करावी शकाय ।
सौ प्रथम कुसुमांजलि हाथमां लइ नीचेनो श्लोक बोली कुसुमांजलि करवीः- नमोऽर्हत्
पूर्व जन्मनि मेरुशिखरे, सर्वैः सुराधीश्वरै - राज्योद्भूतिमहे महर्द्धिसहितैः पूर्वेऽभिषिक्ता जिनाः ।
For Private & Personal Use Only
।। १९६ ॥
ainelibrary.org