________________
अञ्जन
प्र. कल्प
॥१८२॥
Jain Education
प्रथम प्रतिष्ठreat faधि प्रमाणे "रोहिणी प्रथम तासु ( पाना नं. ३९ ) आदि त्रण श्लोक तथा ॐ ऐं क्लीं' ए मंत्र द्वारा सोलविद्यादेवीनुं आह्वान - स्थापन कर.
त्यार बाद षोडशविद्यादेवीना पट्ट उपर कुसुमांजलि नीचेनो श्लोक बोली करवी : -
यासां मन्त्रपदैर्विशिष्टमहिम-प्रोद्भूतभुत्युत्करैः षट् कर्माणि कुलाध्वसंश्रितधियः क्षेमात् क्षणात् कुर्वते । विद्यावृन्दवन्दिा विद्यावलीसाधने: विद्यादेव्य उरुप्रभावविभवं यच्छन्तु भक्तिस्पृशाम् || ( शार्दूल०) त्यार बाद नीचेना श्लोक तथा मंत्र बोलता 'रोहिणी' आदि विद्यादेवीओ उपर क्रमशः कुसुमांजलि करवा:१ - रोहिणी:- शङ्खाक्षमालाशरचापशालि - चतुष्करा कुन्दतुषारगौरा |
गोगामिनी गीतवरप्रभावा; श्री रोहिणी सिद्धिमिमां ददातु || १ || ( उपजाति)
ॐ ह्रीँ श्रीरोहिण्यै विद्यादेव्यै स्वाहा ॥
२- प्रज्ञप्ति:- शक्तिसरोरुहहस्ता, मयूरकृतयानलीलया कलिता । प्रज्ञप्तिर्विज्ञप्तिं, गृणोतु नः कमलपत्राभा ||२|| (आर्या) ॐ हं सं क्लीं श्रीप्रज्ञप्त्यै विद्यादेव्यै स्वाहा ॥
३- वज्रशृङ्खलाः- सशृङ्खला गदाहस्ताः कनकप्रभविग्रहा । पद्मासनस्था श्रीवज्रशृङ्खला हन्तु नः खिलान् ||३|| (अनु.) ॐ श्रीवज्रशृङ्खलायै विद्यादेव्यै स्वाहा ||
tional
For Private & Personal Use Only
॥१८२॥
ww.jainelibrary.org