SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ॥ १८९॥ ૪૬ Jain Education (७) अथ नन्द्यावर्तपूजनविधिःसौ प्रथम नीचेनो श्लोक बोली नन्द्यावर्तना पट्ट उपर पुष्पांजलि करवी :कल्याणवल्लिकन्दाय, कृतानन्दाय साधुषु । सदा शुभविर्वताय, नन्द्यावर्ताय ते नमः ॥ १ ॥ (अनु. ) ( पछी दशे वलयोमां यथाक्रम स्थापनामंत्रानुसार ते ते पदो उपर कुसुमांजलि करवी. ) त्यारबाद नीचे प्रमाणे बोलीने पूजा करवी : ॐ नमः सर्वतीर्थकरेभ्यः सर्वगतेभ्यः सर्वविद्भ्यः सर्वदर्शिभ्यः सर्वहितेभ्यः सर्वदेभ्य इह नन्द्यावर्तस्थापनायां स्थिताः, सातिशयाः, सप्रातिहार्याः, सवचनगुणाः, सज्ञानाः, ससङ्घाः, सदेवासुरनराः प्रसीदन्तु इदमर्घ्यं गृह्णन्तु २, गन्धं गृहन्तुरः पुष्पं गृह्णन्तुर; धूपं गृहन्तुरः दीपं गहन्तुर; अक्षतान् गृहन्तुर; नैवेद्यं गृहन्तुरः फलं गृहन्तुर स्वाहा ॥ एप्रमाणे अनुक्रमे अर्घ्य, पाद्य, गंध, पुष्प, धूप, दीप, अक्षत, नैवेद्य अने फल पट्ट उपर मूका. ॥ इति नन्द्यावर्तपूजनविधिः । परि. १. इ । ' परिशिष्ट नं. १ई ' श्री षोडशविद्या देवीपूजन श्लोका :- ( पाना नं. ४० नी टिप्पण) षोडश विद्या देवीपूजनविधि प्रतिष्ठाकल्पमां संक्षेपथी ज आवे छे. परन्तु ते विधान आचारदिनकरादिकमां विस्तारथी आवे छे. ते रीते नीचे प्रमाणे करी शकाय. angwonal For Private & Personal Use Only ॥ १८९ ॥ www.jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy