________________
अञ्जन
12 मलिकास्नानं, गन्धोदक-वासोदक-चन्दनोदक-कुङ्कुमोदक, कर्पूरकुसुमजलकलशस्नानं पश्चरत्न-सिद्धार्थकसमेतग्रन्थिबन्धः । प्र.कल्प
वामकरधृतकलशस्य दक्षिणकरेण चन्दनेन सर्वाङ्गमालिप्य पुष्पसमेतमदनफलऋद्धियुतारोपणम् । कलशपञ्चाङ्गस्पर्शः, धूपदानं, ॥१६४॥
3/ कणबन्धः, स्त्रीभिः प्रोखणं, सुरभि-परमेष्ठि-गरुड-अञ्जलि-गणधर-मुद्रादर्शनम् , सूरिमन्त्रेण वारत्रयाधिवासनम् । “ॐ
स्थावरे तिष्ठ तिष्ठ स्वाहा" वरोणाच्छादनं, जम्बीरादिफलोहलिबलेनिक्षेपः। तदुपरि सप्तधान्यकस्य च आरात्रिकावतारणं चैत्यवन्दनम् । स्तुतित्रिकानन्तरम् सिद्धा. अधिवासनादेव्याः कायोत्सर्गः । चतुर्विशतिस्तवचिन्ता । तस्याः स्तुतिः
पातालमन्तरिक्षं, भुवनं वा या समाश्रिता नित्यम् । साऽत्राऽवतरतु जैने, कलशेऽधिवासनादेवी ॥ (आर्या) । शां० १ अं० २ समस्तवै० ३ । तदनन्तरं नमु० तः जयवीयरायान्तं तदनु शान्तिबलिं क्षिप्वा शक्रस्तवेन चैत्यवन्दनं
शान्तिभणनं प्रतिष्ठादेवताकायोत्सर्गः चतुर्विंश । यदधिष्ठिता० प्रतिष्ठास्तुतिदानम् । अक्षताञ्जलिभृतलोकसमेतेन मङ्गलगाथापाठः कार्यः । नमोऽहन सिद्धा.
जह सिद्धाण पइट्टा० ॥ जह सगस्स पइट्टा ॥ जह मेरुस्स पइटा०॥जह लवणस्प पइट्ठा, समत्यउदहीण मज्झयारंमिः ।। जह जम्बूस्स पइटा, जम्बूदीवस्स मज्झयारंभि ।। आचंद०॥ पुष्पाञ्जलिप्रक्षेपः। धर्मदेशना ।।
॥ इति कलशप्रतिष्ठाविधिः ॥ १ आरतिश्लोकः - दुष्टसुरासुररचितं, नरैःकृतं, दृष्टिदोषजं विघ्नम् । तद् गच्छत्वतिदूरं, भविककृतारात्रिकविधाने ॥ (आर्या)
॥१६४॥
Jain Education
a
l
For Private & Personal use only
jainelibrary.org'