SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ।।१६५।। ૪૨ Jain Education Inter अथ ध्वजारोपणविधिः T भूमिशुद्धि:, गन्धोदकपुष्पादिसत्कारः । अमारिघोषणम् | संघादानम् । दिक्पालस्थापनम् । वेदिकाविरचनम् । नन्द्यावर्त्तलेखनम् । ततः सूरिः कंकणमुद्रिकाहस्तः सदशवस्त्रपरिधानः सकलीकरणं शुचिविद्यां चारोपयति । स्नपनकारानभिमन्त्रयेत् । अभिमन्त्रितदेशावलिप्रक्षेपणं धूपसहितं सोदकं क्रियते । “ॐ ह्रीँ क्ष्वीँ सर्वोपद्रवं रक्ष रक्ष स्वाहा " इति बल्यभिमन्त्रणम् । दिक्शलाद्दानम् - ॐ इन्द्राय सायुधाय सवाहनाय सपरिजनाय ध्वजारोपणे आगच्छ आगच्छ स्वाहा । एवं- ॐ अग्नये -ॐ यमाय ॐ नैर्ऋतये ॐ वरुणाय ॐ वायवे ॐ कुबेराय ॐ ईशानाय ॐ ब्रह्मणे ॐ नागाय-आगच्छ आगच्छ स्वाहा । शान्तिपूर्वकं विधिना मूलप्रतिमास्नानम् । तदनु चैत्यवन्दनं संघसहितेन (नंदीना देववंदन करवा स्तवन लघुशांति) गुरुणा कार्यम् । 'वंशे - अभिनव सुगंधिविकसित' कुसुमाञ्जलिक्षेपः, तिलकं पूजनं च । हिरण्यकलशादिस्नानानि पूर्ववत् । कनक ४ ५ १० ૧ ४ પ્ ७ ८ 起 १० ૧ ૧ १२ 13 ૧૪ ૧૫ पञ्चरत्न-कपाय-मृत्तिका—मूलिका - अष्टवर्ग-सर्वैषधि-गन्ध-वास-चन्दन- कुङ्कुम-तीर्थोदक - कर्पूर ( तत इक्षुरस - घृतदधिदुग्ध) - स्नानम् । वंशस्य चर्चनम् । पुष्पारोपणम् । लग्नसमये सदशवस्त्रेाच्छादनम् । + मुद्दान्यासः । चतुःस्त्रीप्रोंखणकम् । १ चार खूणे चार नव नव इचनी वेदिकाओ करवी. + चक्रमुद्राथी दंडने सर्व जग्याप स्पर्श करवो. अने सुरभि - परमेष्ठि- गरुड-अजलि अने गणधर मुद्रा देखाडवी । For Private & Personal Use Only ॥ १६५॥ nelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy