________________
अञ्जन प्र.कल्प
द विसर्जनम् । इति जलप्रतिष्ठा । तोरणप्रतिष्ठायां तु बृहत्स्नात्र वेधिना जिनस्नात्रं मुकुटमन्त्रेण तोरणे द्वादशमुद्राभिमन्त्रितवास
क्षेपः । मन्त्री यथा-"ॐ अ आ इ ई उ ऊ ऋ ए इत्यादि हकारपर्यन्त नमो जिनसुरपतिमुकुटकोटि संघट्टितपदाय इति तोरणे सघालोकय समालोकय स्वाहा"
॥१६३॥
। इति तोरणप्रतिष्ठा । इति प्रतिष्ठाधिकारे परिकरप्रतिष्ठाविधिः सम्पूर्णः ।।
॥ अथ कलशारोपणविधिः।। तत्र भूमिशृद्धिः गन्धोदक पुष्पादिसत्कारः, आदित एव कलशाधः पञ्चरत्नक-सुवर्ण-रूप्य-पुक्ता- प्रबाल-लोह-कुम्भकारमृत्तिकासहितं न्यसनीयम् । पवित्रस्थानाजलानयनं प्रतिमास्नात्रं नन्द्यावर्तपूजनं शान्तिवलिः सोदक-सर्वोपधिवर्तनं स्त्रीभिः (४) स्नात्रकाराभिमन्त्रणं सकलीकरणं शुचिविद्यारोपणं चैत्यवदनं शान्तिनाथादिकायोत्सर्गः । श्रुत १ शान्ति २ शासन ३ क्षेत्र
४ समस्तवेया० ५ नमुत्थुणं सवन लघुशान्ति जयवीयरायः कलशे कुसुमाञ्जलिक्षेपः । तदनन्तरमाचार्येण मध्यागुलीद्वयोवी४ करणेन तर्जनीमुद्रा रौद्रदृष्टया देया। तदनु वामकरे जलं गृहीत्वा कलशः आच्छोटनीयः । तिलकं पूजनं च । मुद्गरमुद्रादर्शनम् । 8. ॐ ही वी सर्वोपद्रवं रक्ष रक्ष स्वाहा ।” चक्षुरक्षाकलशस्य सप्तधान्यकप्रक्षेपः हिरण्यकलशचतुष्टयस्नानं, सौंषधिस्नानं,
ESTE ESTATES COSESHADO
॥१६३॥
ACHA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org