SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ॥१६२॥ Jain Education Inter १० ૫ तिसृभिः स्तुतिभिश्चैत्यत्रन्दनं ततः शान्ति श्रुत-क्षेत्र भवन - शासन - वैयावृत्य कर - प्रतिष्ठा देवता कायोत्सर्गस्तुतयः पूर्ववत् ततः सम्प्राप्तायां लग्नवेलायां द्वादशभिर्मुग्राभिः सूरिमन्त्रेण वासमभिमन्त्रय सर्वजनं दूरतः कृला एभिर्मन्त्रैवसिषं विदध्यात् मन्त्रो यथा -- "ॐ ह्रीं श्रीं अप्रतिचक्रं धर्मचक्राय नमः" इति धर्मचक्रे वासक्षेपत्रिः । "ॐ घृणि च द्रां ऐं ह्मों ठःठः क्षां क्षीं सर्वग्रहेभ्यो नमः" इति ग्रहेषु वासक्षेपत्रिः । "ॐ ह्रीं श्रीं आधारशक्तिकमलासनाय नमः" इति सिंहासने वासक्षेपत्रिः । "ॐ ह्रीं श्रीं अद्भक्तेभ्यो नमः" इति चामरकरद्वये वासक्षेपत्रिः । “ॐ ह्रीँ विमलवाहनाय नमः" इति गजद्वये वासक्षेपत्रिः । “ॐ पुष्करेभ्यो नमः" इति मालाद्वये वासक्षेपत्रिः “ॐ श्रीशाङ्खधराय नमः" इति शाङ्खधरे वासक्षेपत्रिः । “ॐ पूर्णकलशाय नमः" इति कलशे वासक्षेपत्रिः । ततोऽनेकफलनैवेद्यढौकनम्, पुनर्जिनस्नात्रं बृहत्स्नात्रविधिना, ततश्चैत्यवन्दनम् । प्रतिष्ठा देवता विसर्जन कायोत्सर्गः । चतुविंशतिस्तचिन्तनं भणनं च नन्द्यावर्त्तविसर्जनं पूर्ववत् । अष्टा ह्निकामहोत्सवः । सङ्घपूजनं । दीनमार्गगपोषणं । जलपट्टप्रतिष्ठायां तु जलपट्टोरि बृहन्नन्द्यावर्त्तस्थापनम् । तत्पूर्ववत् जलपट्टे क्षीरस्नात्रं पञ्चरत्ननिक्षेपः वासमन्त्रेण वासनिक्षेपः । नन्द्यावर्त्त For Private & Personal Use Only ॥१६२॥ nelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy