SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ लेप्पाइमए वि विही, बिवे एसेव किंतु सविसेसं । कायव्वं ण्हाणाई, दप्पणसंकेतपडिविम्बे ॥१॥ (आर्या) । अञ्जन प्र.कल्प ॐक्षी नमः' अम्बिकादीनामधिवासनामन्त्रः । ॐ हीनमो वीराय स्वाहा' तेषामेव प्रतिष्ठामन्त्रः, यद्वा Pॐ ह्रीँ क्ष्मी साहेति' देवीप्रतिष्ठामन्त्रः । पश्चान्नन्द्यावर्तलेखनं पूजनं च कार्यम् । ॥१६॥ ॥ समाप्तः संक्षिप्तप्रतिष्ठाविधिः ॥ - अथ जिनबिम्ब-परिकर-प्रतिष्ठाविधिः - ___ यदि जिनविम्बेन सह परिकरो भवति तदा जिनविम्वप्रतिष्ठायामेव वासक्षेपमात्रेण परिकरप्रतिष्ठा पूर्यते । प्रथमभूते परिकरे पृथक्प्रतिष्ठा विधीयते । परिक।कारो यथा-विम्वाधो गजसिंहकीचरूपाङ्कितं सिंहासनं पार्श्वयोश्चमरधरौ तयोबहिश्चाञ्जलिकरी मस्तकोपरि क्रमोपरिस्थं छत्रत्रयं तत्पाश्चयोरुभयोः काञ्चनकलशाङ्कितशुण्डाग्रं श्वेतगजद्वयं गजोपरि झञ्झखाद्यकराः पुरुषाः तदर्धयोः ।। मालाकारौ शिखरे शाक्यीयाः तदुपरि कलशः, मतान्तरे-सिंहासनमध्यभागे हरिणद्वयतोरणाङ्कितं धर्मचक्रं तत्पार्श्वयोरुभयोः ग्रहमूर्तयः एवं निष्पन्ने परिकरे बिम्बप्रतिष्ठोचिते लग्ने-भूमिशुद्धिकरणं, अमारिघोषणं, सङ्घाहानम् , बृहत्स्नात्रविधिना जिनस्नात्रं, लघुपञ्चवलयनन्द्यावर्तस्थापनम् , तत्पूजनम् , कलशप्रतिष्ठावत् । ततः परिकरे सप्तधान्यपूर्वकं व पनं अङ्गुलीद्वयो:करणेन रौद्रदृष्ट्या वामहस्तचुलुकेन जलाच्छोटनम् , अक्षतघृतपात्रदानम् , ततः 'ॐ ह्रीँ श्री जयन्तु जिनोपासकाः सकला भवन्तु स्वाहा" इति मन्त्रेण परिकरस्य गंधाक्षतपुष्पधूपदीपनैवेद्यैः पूजनं सदशवस्त्रेणाच्छादनं ततश्च SASRAHASRASHARE ॥१६१॥ Jain Education Intel Wal For Private & Personal Use Only MOMainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy